SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Sa स्तुति तरंगिणी श्री शीतलाय जगदचेति कीर्तिपूरैः, पीताम्बराय भवते पुरुषोत्तमाय ॥१०॥ भवतारणकारणानि, श्रेयांसनाथ ! त्यक्ताः कषायविषयास्त-दुपास्तिमाप्तुम् । श्रेयांसनाथभवतारणकारणानि, वाक्यानि तेऽहमपि कीर्तिभरैरुपासे ॥११॥ नो वासुपूज्य ! तव भक्तमुपस्पृशन्ति, कौपीन - सोदरगुदामयकं प्रवाताः । नित्यं धनी च भविता ननु दौस्थ्यमुद्रां, कौपीन - सोदरगुदामयकं प्रवाताः नापारिजात हरिचंदन कल्पसाल-, प्रेमा कगेति किमधीर्विमलेश तेऽही । ना- पारिजातहरिचंदनकर साल, भावारिभीतिषु किमंतक - पापतापैः विश्वेष्यनंत जिन खेलति ते सहेलं, पुन्नागरंग- दसनामल - केवल - श्रीः । यद्वद् गरीयसि वने विविधौषधीनां, पुन्नागरंग दसनामल केवलश्री: दाता हिरण्यकसि - प्रवरा - सुरासु, श्रीधर्म ! कस्तदपरो निजभक्तिभाजाम् । Jain Education International For Private & Personal Use Only ॥१२॥ ॥१३॥ 112811 www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy