SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ २७३ उन्मत्तवारण-सुखासनवाहिनीभिः, साम्राज्यमाद्यमचिरादपि ते जयन्ति ॥५॥ युष्मत्प्रभावपुरतः शिवलक्ष्मीलीला-, पद्मप्रभावगणनापर-यूधिकानाम् । शोभा मनागपि न याति यशोरुचा श्रीपप्रभावगणनामर-यूथिकानाम् पृथ्वीप्रतिष्ठ-कुलकैरव-रोहिणीश, स्वामर्थयेऽस्तुममचीकथमप्याघाद्रेः (गोऽद्रेः)। पृथ्वीप्रतिष्ठ-कुलकैरव-रोहिणीश, स्तुत्यार्थिनां सुस्तरो! कविकाव्यबद्धैः ॥७॥ न्यक्षरलक्ष्यचरिताय कदापि किन्तु, सल्लक्षणाश्चित-कलाधर-लक्षिताय । ध्यानाध्वनाष्टमजिन ! प्रणतोऽस्मि तुभ्यं, सल्लक्षणाञ्चित कलाधर लक्षिनाय ॥८॥ ये ते भवारिनरकान्तक-शंकराणा, जेतुः स्मरस्य सुविधे! विधयो विजैत्राः । ये ते भवारि-नरकान्तकशंकराणां, तेषां कृते जगति यैः कृतिनस्त एव ॥९॥ नूनं दिवाति मघवाहहरीश! चेह, पीताम्बराय भवते पुरुषोत्तमाय । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy