SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य चतुर्थः पादः ४६३ यहां तृतीयान्त मूलक शब्द उपपद होने पर 'दशि दर्शनदंशनयोः' (चु०आ०) धातु से इस सूत्र से णमुल् प्रत्यय है। तृतीयाप्रभृतीन्यन्यतरस्याम्' (२।२।२१) से मूलक और उपदंश सुबन्तों का विकल्प से समास होता है-मूलकेनोपदंशं भुङ्क्ते । ऐसे ही-आर्द्रकोपदंश भुङ्क्ते, इत्यादि। णमुल् (२२) हिंसार्थानां च समानकर्मकाणाम् ।४८। प०वि०-हिंसार्थानाम् ६।३ (पञ्चम्यर्थे ) च अव्ययपदम्, समानकर्मकाणाम् ६।३ (पञ्चम्यर्थे)। स०-हिंसाऽर्थो येषां ते हिंसाः , तेषाम्- हिंसानाम् । समानं कर्म येषां ते-समानकर्मकाः, तेषाम्-समानकर्मकाणाम् (बहुव्रीहि:)। ___ अनु०-णमुल्, तृतीयायामिति चानुवर्तते। अन्वय:-तृतीयायां समानकर्मकेभ्यो हिंसार्थेभ्यश्च धातुभ्यो णमुल् । अर्थ:-तृतीयान्ते शब्दे उपपदेऽनुप्रयोगधातुना सह समानकर्मकेभ्यो हिंसार्थेभ्यो धातुभ्य: परो णमुल् प्रत्ययो भवति। उदा०-दण्डोपघातं गा: कालयति। दण्डेनोपघातं गा: कालयति । दण्डोपताडं गा: कालयति । दण्डेनोपताडं गा: कालयति। आर्यभाषा-अर्थ-(तृतीयायाम्) तृतीयान्त शब्द उपपद होने पर अनुप्रयोगवाले धातु के साथ (समानकर्मकाणाम्) तुल्य कर्मवाले (हिंसार्थेभ्यः) हिंसार्थक (धातो:) धातुओं से परे (णमुल्) णमुल् प्रत्यय होता है। उदा०-दण्डोपघातं गा: कालयति । दण्डेनोपधातं गा: कालयति । दण्डोपताडं गा: कालयति । दण्डेनोपताडं गा: कालयति । दण्ड से मारकर गौओं को निकालता है। सिद्धि-(१) दण्डोपघातम् । दण्ड+टा+उपहन्+णमुल् । दण्ड-साधन् + अम् । दण्ड+उपघत्+अम्। दण्ड+उपघात्+अम् । दण्डोपघातम्+सु। दण्डोपयातम् । ___ यहां तृतीयान्त दण्ड शब्द उपपद होने पर उप' उपसर्गपूर्वक हन् हिंसागत्यो:' (3०प०) धातु से इस सूत्र से ‘णमुल्' प्रत्यय है। शेष कार्य समूलघातम्' (३।४।२६) के समान है। यहां ‘दण्डोपघातम्' और 'कालयति' धातु का 'गा:' समान कर्म है। तृतीयाप्रभृतीन्यन्यतरस्याम् (२।२।२१) से विकल्प से समास होता है-दण्डेनोपघातम् । (२) कालयति। 'कल विक्षेपे' (चुरादि०)। (३) दण्डोपताडम् । 'तड आघाते (चुरादि०)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy