SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् स०-कष आदिर्येषां ते कषादय:, तेषु - कषादिषु ( बहुव्रीहि: ) । विधिमनतिक्रम्य इति यथाविधि (अव्ययीभावः) । ४६२ अर्थ:- कषादिषु = 'निमूलसमूलयोः कष:' ( ३ | ३ | ३४ ) इत्यादिषु सूत्रेषु यथाविधि अनुप्रयोगो भवति, यस्माद् धातोर्णमुल् प्रत्ययो विहितः स एवानुप्रयोक्तव्यः । उदा० - निमूलकाषं कषति । समूलकाषं कषति इत्यादिकमुदाहृतम् । आर्यभाषा-अर्थ- (कषादिषु) 'निमूलसमूलयोः कष:' ( ३ | ३ | ३४) इत्यादि सूत्रों में (यथाविधि ) जिस धातु से णमुल् का विधान किया गया है उस धातु का ही ( अनुप्रयोगः ) अनुप्रयोग करना चाहिये, अन्य का नहीं । - निमूलकाषं कषति । समूलकाषं कषति । अर्ध पूर्ववत् है । सिद्धि - (१) निमूलकाषं कषति । यहां निमूल उपपद 'कष्' धातु से 'णमुल्' प्रत्यय का विधान किया गया है, अतः 'कषति' का ही अनुप्रयोग होता है, 'छिनत्ति' आदि का नहीं । णमुल् - उदा० (२१) उपदंशस्तृतीयायाम् । ४७ । प०वि०-उपदंश: ५ ।१ तृतीयायाम् ७।१। अनु०-णमुल् इत्यनुवर्तते । अन्वयः-तृतीयायाम् उपदंशो धातोर्णमुल् । अर्थः-तृतीयान्ते उपपदे उपपूर्वाद् दंश्-धातोः परो णमुल् प्रत्ययो भवति । उदा०-मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशं भुङ्क्ते । आर्द्रकोपदेशं भुङ्क्ते । आर्द्रकेणोपदंशं भुङ्क्ते । आर्यभाषा - अर्थ - (तृतीयायाम् ) तृतीयान्त शब्द उपपद होने पर (उपदंशः) उप-उपसर्गपूर्वक दंश् धातु से परे ( णमुल् ) णमुल् प्रत्यय होता है। उदा०- - मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशं भुङ्क्ते । मूली से काट-काटकर रोटी खाता है। आर्द्रकोपदंशं भुङ्क्ते । आर्द्रकेणोपदंशं भुङ्क्ते । अदरक से काट-काटकर रोटी खाता है। सिद्धि - (१) मूलकोपदंशम् । मूलक+टा+उपदंश् + णमुल् । मूलक+उपदंश्+अम् । मूलकोपदेशम्+सु। मूलकोपदंशम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy