SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य तृतीयः पादः ४०५ उदा०-अपि भवान् कमण्डलुना छात्रम् अद्राक्षीत् । अपि भवान् छात्रेण उपाध्यायम् अद्राक्षीत् । आर्यभाषा-अर्थ- (इत्थंभूतलक्षणे ) इत्थंभूत = किसी प्रकार विशेष को प्राप्त हुये पुरुष के लक्षण में (तृतीया) तृतीया विभक्ति होती है। उदा०-अपि भवान् कमण्डलुना छात्रमद्राक्षीत् । कोई किसी से पूछता है- क्या कमण्डलु लिये हुये छात्र को देखा ? अपि भवान् छात्रेण उपाध्यायम् अद्राक्षीत् । क्या आपने छात्रवाले उपाध्याय को देखा ? आपने सिद्धि-अपि भवान् कमण्डलुना छात्रम् अद्राक्षीत् । यहां इत्थंभूत छात्र का लक्षण 'कमण्डलु' है, अतः उसमें तृतीया विभक्ति है। ऐसे ही - अपि भवान् छात्रेण उपाध्यायम् अद्राक्षीत् । तृतीया द्वितीया च ७ । १ । (५) संज्ञोऽन्यतरस्याम् कर्मणि । २२ । प०वि० - संज्ञः ६ ।१ अन्यतरस्याम् अव्ययपदम्, कर्मणि अनु० - अनभिहिते तृतीया इति चानुवर्तते । अन्वयः - संज्ञोऽनभिहिते कर्मण्यन्यतरस्यां तृतीया । अर्थ:-सम्-पूर्वस्य ज्ञा-धातोरनभिहिते कर्मणि कारके विकल्पेन तृतीया विभक्तिर्भवति । पक्षे च द्वितीया विभक्तिर्भवति । उदा०- (१) तृतीया - मात्रा संजानीते बालकः । (२) द्वितीया - मातरं संजानीते बालकः । आर्यभाषा - अर्थ - ( संज्ञः ) सम् उपसर्गपूर्वक ज्ञा- धातु के ( अनभिहिते) अकथित (कर्मणि) कर्म कारक में (अन्यतरस्याम् ) विकल्प से (तृतीया) तृतीया विभक्ति होती है और पक्ष में द्वितीया विभक्ति होती है। उदा०- - तृतीया - -मात्रा संजानीते बालकः । बालक माता को पहचानता है। मातरं संजानीते बालक: । अर्थ पूर्ववत् है । सिद्धि - मात्रा संजानीते बालकः । सम्+ज्ञा+लट् । सम्+ज्ञा+श्ना+त । सम्+जा+नी+ते। संजानीते । यहां 'सम्प्रतिभ्यामनाध्याने' (१।३।४६) से सम् उपसर्गपूर्वक ज्ञा धातु से आत्मनेपद होता है। यहां 'संजानीते' का कर्म माता है, उसमें तृतीया विभक्ति है। विकल्प पक्ष में 'कर्मणि द्वितीया' (२/३ । २ ) से द्वितीया विभक्ति होती है। मातरं संजानीते बालकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy