SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४०४ पाणिनीय-अष्टाध्यायी-प्रवचनम् तृतीया __(३) येनाङ्गविकारः ।२०। प०वि०-येन ३।१ अङ्ग-विकार: १।१ । स०-अङ्गस्य विकार इति अङ्गविकार: (षष्ठीतत्पुरुषः)। अत्र अङ्ग शब्दोऽङ्गसमुदाये शरीरेऽर्थे वर्तते । अनु०-तृतीया इत्यनुवर्तते। अन्वय:-येनाङ्गविकारस्ततस्तृतीया । अर्थ:-येन विकृतेन अङ्गेन अगिन: शरीरस्य विकारो लक्ष्यते तस्मात् तृतीया विभक्तिर्भवति। उदा०-अक्ष्णा काणो देवदत्त: । पादेन खञ्जो यज्ञदत्तः । पाणिना कुण्ठो ब्रह्मदत्तः। आर्यभाषा-अर्थ-यिन) जिस विकृत अङ्ग से अङ्गी-शरीर का विकार लक्षित होता है उस विकृत अङ्ग से (तृतीया) तृतीया विभक्ति होती है। उदा०-अक्ष्णा काणो देवदत्तः । देवदत्त आंख से काणा है। पादेन खजो यज्ञदत्तः । यज्ञदत्त पांव से लंगड़ा है। हस्तेन कुण्ठो ब्रह्मदत्तः । ब्रह्मदत्त हाथ से टुण्डा है। सिद्धि-अक्ष्णा काणो देवदत्तः । देवदत्त के शरीर का 'अक्षि' अङ्ग से काणत्व विकार लक्षित होता है, अत: 'अक्षि' शब्द में तृतीया विभक्ति है। ऐसे ही-पादेन खजो यज्ञदत्तः, पाणिना कुण्ठो ब्रह्मदत्तः । तृतीया (४) इत्थंभूतलक्षणे।२१। वि०-इत्थंभूतलक्षणे ७।१। स०-कञ्चित् प्रकारं प्राप्त इत्थंभूतः, इत्थंभूतस्य लक्षणमिति इत्थंभूतलक्षणम्, तस्मिन्-इत्थम्भूतलक्षणे (षष्ठीतत्पुरुषः)। अनु०-तृतीया इत्यनुवर्तते। अन्वय:-इत्थंभूतलक्षणे तृतीया। अर्थ:-इत्थंभूतस्य कञ्चित् प्रकारं प्राप्तस्य पुरुषस्य लक्षणे तृतीया विभक्तिर्भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy