SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३२० पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-(कर्ता में) अहिना हत इति अहिहतः। सांप के काटने से मरा हुआ। (करण में) नखैर्निभिन्न इति नखनिर्भिन्नः । नाखूनों से नोचा हुआ। परशुना छिन्न इति परशुच्छिन्न: । फरसे से काटा हुआ। यहां बहुल के कथन से सूत्रोक्त विधि से कहीं समास नहीं होता है। जैसे-दात्रेण लूनवान् । परशुना छिन्नवान् और कहीं समास हो भी जाता है। जैसे-पादहारक:, गलेचोपक इत्यादि। सिद्धि-अहिहत: । अहि+टा+हत+सु । अहिहत+सु। अहिहतः । ऐसे ही-नखनिर्भिन्ना, परशुच्छिन्नः। कर्तरि करणे च तृतीया (३) कृत्यैरधिकार्थवचने।३३। प०वि०-कृत्यैः ३।३ अधिकार्थवचने ७१ । स०-अधिकश्च असावर्थः इति अधिकार्थः, अधिकार्थस्य वचनमिति अधिकार्थवचनम्, तस्मिन्-अधिकार्थवचने (कर्मधारयगर्भितषष्ठीतत्पुरुषः) । स्तुतिनिन्दाप्रयुक्तम् अध्यारोपितार्थवचनम् अधिकार्थवचनम्। अनु०-तृतीया कर्तृकरणे इति चानुवर्तते। अन्वय:-कर्तृकरणे तृतीया सुप् कृत्यैः सुभिः सह विभाषा समासोऽधिकार्थवचने तत्पुरुषः । अर्थ:-कर्तरि करणे च वर्तमानं तृतीयान्तं सुबन्तं कृत्य-प्रत्ययान्तै: समर्थैः सुबन्तै: सह विकल्पेन समस्यतेऽधिकार्थवचने गम्यमाने तत्पुरुषश्च समासो भवति। _उदा०-(कतरि) श्वभिर्लेह्य इति श्वलेह्य: कूप: । काकै: पेया इति काकपेया नदी। (करणे) वाष्पेण छेद्यानीति वाष्पच्छेद्यानि तृणानि । पूर्वसूत्रस्यैवायं विस्तरः। आर्यभाषा-अर्थ:- (कर्तृ-करणे) कर्ता और करण कारक में विद्यमान (तृतीया) तृतीयान्त सुबन्त का (कृत्यैः) कृत्य-प्रत्ययान्त समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है। (अधिकार्धवचने) किसी की स्तुति या निन्दा को बढ़ाचढ़ाकर कहने अर्थ में और उसकी (तत्पुरुषः) तत्पुरुष संज्ञा होती है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy