SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य प्रथमः पादः ३१६ आर्यभाषा - अर्थ - (तृतीया) तृतीयान्त सुबन्त का ( पूर्व० श्लक्षणैः) पूर्व, सदृश, सम, ऊनार्थ, कलह, निपुण, मिश्र और श्लक्षण समर्थ सुबन्तों के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) तत्पुरुष संज्ञा होती है। उदा० - (पूर्व) मासेन पूर्व इति मासपूर्व: । एक मास से पहले। (सदृश) पित्रा सदृश इति पितृसदृश: । पिता के समान । (सम) पित्रा सम इति पितृसमः । पिता के तुल्य । (ऊनार्थ) माषेण ऊनमिति माषोणम् । एक माशा कम । माषेण विकलमिति माषविकलम्। एक मासा कम । ( कलह ) असिना कलह: । तलवार से झगड़ा । (निपुण) वाचा निपुण इति वाङ् निपुण: । बोलने में चतुर । (मिश्र) गुडेन मिश्र इति गुडमिश्रः । गुड़ मिला हुआ । ( श्लक्षण) आचारेण श्लक्षण: इति आचारश्लक्षणः । व्यवहार में चिकणा । कर्तरि करणे च तृतीया (२) कर्तृकरणे कृता बहुलम् । ३२ । प०वि०-कर्तृ-करणे ७।१ कृता ३ । १ बहुलम् १।१। स०-कर्ता च करणं च एतयोः समाहारः कर्तृकरणम्, तस्मिन्-कर्तृकरणे (समाहारद्वन्द्वः) । अनु० - तृतीया इत्यनुवर्तते । अन्वयः - कर्तृकरणे तृतीया सुप् कृता सुपा सह विभाषा बहुलं समासस्तत्पुरुषः । अर्थ:- कर्तरि करणे च वर्तमानं तृतीयान्तं सुबन्तं कृत्-प्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन बहुलं ( क्वचित् ) समस्यते, तत्पुरुषश्च समासो भवति । उदा०-(कर्तरि) अहिना हत इति अहिहत: । (करणे) नखैर्निर्भिन्न इति नखनिर्भिन्नः। परशुना छिन्न इति परशुच्छिन्नः। बहुलवचनाद् दात्रेण लूनवान् परशुना छिन्नवान् अत्र समासो न भवति । पादहारकः, गलेचोपक:, अत्र समासो भवति । आर्यभाषा-अर्थ- (कर्तृ- करणे) कर्ता और करण कारक में विद्यमान (तृतीया) तृतीयान्त सुबन्त का ( कृता) कृत् प्रत्ययान्त समर्थ सुबन्त के साथ विकल्प से (बहुलम्) कहीं-कहीं समास होता है और उसकी (तत्पुरुषः ) तत्पुरुष संज्ञा होती है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy