SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १६० पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-‘अकर्मकात्' इत्यनुवर्तते। अन्वय:-आङोऽकर्मकाद्यमहन: कर्तरि आत्मनेपदम्। अर्थ:-आङ्-उपसर्गपूर्वाभ्याम् अकर्मकाभ्यां यमहन्भ्यां धातुभ्यां कर्तरि आत्मनेपदं भवति। उदा०-(यम्) आयच्छते। (हन्) आहते। आर्यभाषा-अर्थ-(आङ:) आङ् उपसर्ग से परे (अकर्मकात्) अकर्मक (यम-हन:) यम् और हन् धातु से (कतरि) कर्तृवाच्य में (आत्मनेपदम्) आत्मनेपद होता है। उदा०-यम्-आयच्छते। हाथ पसारता है। हन्-आहते । ठोकता है। सिद्धि-(१) आयच्छते । आङ्+यम् लट् । आ+यम्+शप्+त। आ+यम्+अ+त। आ+यच्छ+अ+ते। आयच्छते। यहां 'आङ्' उपसर्गपूर्वक यम उपरमे' (भ्वा०प०) धातु से पूर्ववत् लट्' प्रत्यय और उसके स्थान में आत्मनेपद 'त' आदेश होता है। पूर्ववत् शप् प्रत्यय और 'इषुगमियमां छ:' (७ ।३।७७) से 'यम्' धातु के 'म्' को 'छ्' आदेश होता है। (२) आहते। आङ्+हन्+लट् । आ+हन्+शप्+त। आ+हन्+o+त। आ+ह+ते। आहते। ___ यहां 'आङ्' उपसर्गपूर्वक हन् हिंसागत्योः ' (अ०प०) धातु से पूर्ववत् लट्' प्रत्यय और उसके स्थान में आत्मनेपद त' आदेश होता है। पूर्ववत् शप् प्रत्यय और 'अदिप्रभृतिभ्यः शप:' (२।४।७२) से शप का लुक् हो जाता है। 'अनुदात्तोपदेश' (६।४।३७) से हन् के अनुनासिक न्' का लोप होता है। गम्लु गतौ (भ्वा०प०) ऋच्छ गतौ (तु०प०) (१८) समो गम्यच्छिभ्याम्।२६ । प०वि०-सम: ५ ।१ गमि-ऋच्छिभ्याम् ५ ।२ । स०-गमिश्च ऋच्छिश्च तौ-गम्यूच्छी, ताभ्याम्-गम्यच्छिभ्याम् (इतरेतरयोगद्वन्द्वः)। अनु०-'अकर्मकात्' इत्यनुवर्तते । अन्वय:-समोऽकर्मकाभ्यां गम्वृच्छिभ्यां कर्तरि आत्मनेपदम् । अर्थ:-सम्-उपसर्गपूर्वाभ्याम् अकर्मकाभ्यां गमि-ऋच्छिभ्यां धातुभ्यां कतरि आत्मनेपदं भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy