SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य द्वितीयः पादः १३७ ग्राम्यपशव:, तेषाम्-ग्राम्यपशूनाम्, ग्राम्यपशूनां संघा इति ग्राम्यपशुसंघा:, तेषु-ग्राम्यपशुसंघेषु (कर्मधारयगर्भितषष्ठीतत्पुरुष:)। न विद्यन्ते तरुणा येषु ते-अतरुणा:, तेषु-अतरुणेषु (बहुव्रीहिः)। अनु०-'शेषः' इत्यनुवर्तते। अन्वय:-अतरुणेषु ग्राम्यपशुसंघेषु स्त्री शेष:। अर्थ:-अतरुणेषु=तरुणरहितेषु ग्रामीणपशूनां संघेषु उच्यमानेषु स्त्री शिष्यते, पुमाँश्च निवर्तते। उदा०-गावश्च वृषभाश्च ता:-गाव: । गाव इमाश्चरन्ति । महिषाश्च महिष्यश्च ता:-महिष्यः। महिष्य इमाश्चरन्ति । __ 'पुमान् स्त्रियां' (१।२।६७) इति पुंस: शेषत्वे प्राप्तेऽत्र स्त्रीशेषो विधीयते। आर्यभाषा-अर्थ-(अतरुणेषु) तरुण पशुओं से रहित (ग्राम्य-पशुसंघेषु) ग्रामीण पशुसंघों के कथन में (स्त्री) स्त्रीलिङ्ग शब्द (शेष:) शेष रहता है। उदा०-गावश्च वृषभाश्च ता गावः। गाव इमाश्चरन्ति। ये गौवें चरती हैं। महिष्यश्च महिषाश्च ता महिष्यः । महिष्य इमाश्चरन्ति । ये भैंसें चरती हैं। विशेष-यहां पुमान् स्त्रिया' (अ० १।२।६७) से पुंलिङ्ग शब्द का शेषत्व प्राप्त था, अत: यहां स्त्री शब्द के शेष रहने का उपदेश किया है। इति पण्डितसुदर्शनदेवाचार्यविरचिते पाणिनीय-अष्टाध्यायी-प्रवचने प्रथमाध्यायस्य द्वितीयः पादः समाप्तः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy