SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १३६ अन्वयः - श्वशुरः श्वश्र्वा शेष: । अर्थः- श्वशुरशब्दः श्वश्रूशब्देन सह विकल्पेन शिष्यते । पक्षे श्वश्रूशब्दो निवर्तते । पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा० - श्वश्रूश्च श्वशुरश्च तौ - श्वशुरौ । श्वश्रूश्च श्वशुरश्च तौ श्वश्रूश्वशुरौ । आर्यभाषा - अर्थ - ( श्वश्रवा ) श्वश्रू शब्द के साथ ( श्वशुरः) श्वशुर शब्द (अन्यतरस्याम्) विकल्प से ( शेषः) शेष रहता है। उदा० - श्वश्रूश्च श्वशुरश्च तौ श्वशुरौ । श्वश्रूश्व श्वशुरश्च तौ श्वश्रूश्वशुरौ । श्वशुरौ = सास और ससुर । सर्वैः सह त्यदादीनि (६) त्यदादीनि सर्वैर्नित्यम् ॥७२॥ प०वि०-त्यदादीनि १।३ सर्वैः ३ । ३ नित्यम् १ ।१ । स०-त्यद् आदिर्येषां तानीमानि - त्यदादीनि ( बहुव्रीहि: ) । अनु० - 'शेष:' इत्यनुवर्तते । अन्वयः - त्यदादीनि सर्वैर्नित्यं शेषः । अर्थ: :- त्यद्-आदीनि शब्दरूपाणि सर्वैः शब्दैः सह नित्यं शिष्यन्ते । उदा० - (तद् ) स च देवदत्तश्च - तौ । (यद्) यश्च देवदत्तश्च - यौ । आर्यभाषा - अर्थ - (सर्वैः) सब शब्दों के साथ (त्यद् - आदीनि ) त्यद् आदि शब्द (नित्यम्) सदा (शेषः) शेष रहते हैं । उदा०- (तद्) स च देवदत्तश्च - तौ । (यद्) यश्च देवदत्तश्च - यौ । तौ = वह और देवदत्त | यौ= जो और देवदत्त । त्यदादिगण-त्यद् । तद् । यद् । एतद् । इदम् । अदस्। एक। द्वि । युष्मद् । अस्मद् । भवतु । किम् । ( सर्वाद्यन्तर्गत: ) । विशेष- यदि त्यद् आदि शब्दों का ही परस्पर कथन किया जाये तो वहां जो परवर्ती शब्द होता है, वह शेष रहता है- स च यश्च यौ । यश्च कश्च - कौ । पशुसंघेषु स्त्री (१०) ग्राम्यपशुसंघेष्वतरुणेषु स्त्री । ७३ । प०वि०- ग्राम्य- पशुसंघेषु ७ । ३ अतरुणेषु ७ । ३ स्त्री १ । १ । सo - ग्रामे भवा ग्राम्याः (तद्धितवृत्तिः) । ग्राम्याश्च ते पशव इति - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy