SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः ॥ [क्रुत्] 'क्रधंच् कोपे' (१९८४) क्रुध् । क्रोधनं = क्रुत् । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्' ० (१।४।४५) सिलुक् । 'विरामे वा' (१।३।५१) ध० त० । [युत् ] 'युधिच् संप्रहारे (१२६०) युध् । योधनं = युत् । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्० (१।४।४५) सिलुक् । 'विरामे वा' (१।३।५१) ध० त० । [तृद्] 'ञितृषच् पिपासायाम् ' (१२१२) तृष् । तर्षणं = तृट् । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । प्रथमा सि 'दीर्घङ्याब् ' ० ( १ |४ |४५) सिलुक् । 'धुटस्तृतीयः' (२२१/७६ ) ष०ड० । 'विरामे वा ' (१/३/५१) ड०ट० 1 = [ त्विट् ] 'त्विषीं दीप्तौ' (९३०) त्विष् । त्वेषणं त्विट् । अनेन क्विप्प्र० । 'अप्रयोगीत् ' ( १ 1१1३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्' ० (१।४।४५) सिलुक् । 'धुटस्तृतीयः' (२।१।७६) ष०ड० । 'विरामे वा ' (१|३|५१) ड० ट० 1 [ रुट्] रुषच् रोषे' (१२१५) रुष् । रोषणं = रुट् । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब् ' ० (१।४।४५) सिलुक् । 'धुटस्तृतीयः ' (२२१/७६ ) ष०ड० । 'विरामे वा' (१।३।५१) 1 02 ← 09 २४७ [ रुक् ] 'रुजोंत् भङ्गे' (१३५०) रुज् । रोजनं = रुक् । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब् ' ० (१।४।४५) सिलुक् । 'च-ज: क- गम्' (२२११८६) ज०ग० । 'विरामे वा' (१।३।५१ ) ग०क० । [ रुक् ] 'रुचि अभिप्रीत्यां च' (९३८) रुच् । रोचनं रुक् । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१1१1३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब् ' ० (१।४।४५) सिलुक् । 'च-ज: क- गम्' (२२११८६) च० क० । = [ शुक्] 'शुचि (च) शोके (९९) शुच् । शोचनं = शुक् । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७ ) क्विप्लोप: । प्रथमा सि । 'दीर्घङ्याब् - व्यञ्जनात् से: ' (१।४।४५) सिलुक् । 'च-ज: क- गम्' (२२११८६) च० क० । [मुत्] 'मुदि हर्षे ( ७२६ ) मुद् । मोदनं = मुत् । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । [मृत्] 'मृदश् क्षोदे' (१५५०) मृद् । मर्दनं मृत् । अनेन क्विप्प्र० । 'अप्रयोगीत् ' ( १ ॥१३७) क्विप्लोपः । [गीः] 'गृत् निगरणे' (१३३५) गृ । गिरणं = गीः । अनेन क्विप्प्र० । 'ऋतां क्ङितीर्' (४|४|११६) इर् । 'अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्' ० (१।४।४५) सिलुक् । 'पदान्ते' (२|१|६४) दीर्घः । = [त्राः ] देंङ् (६०४) 'ङ् पालने' (६०५) त्रै। 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) त्रा । त्राणं = त्राः । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । Jain Education International [ दिक् ] दिशींत् अतिसर्जने ' (१३१८) दिश् । देशनं = दिक् । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्' ० ( १|४|४५) सिलुक् । 'ऋत्विज - दिश् - दृश् - स्पृश् - स्रज् - दधृषुष्णिहो गः ' (२११६९) श०ग० । 'विरामे वा' (१।३।५१) ग० क० । = [स्त्रक् ] 'सृजीं (जं) त् विसर्गे' (१३४९) सृज् । सर्जनं स्रक् । अनेन क्विप्प्र० । 'अ: सृजि-दृशोऽकिति' (४|४|१११) अकारागमः । ' इवणादेरस्वे' ० ( १।२।२१) रत्वम् । 'अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्’० (१।४।४५) सिलुक् । 'ऋत्विज - दिश् - दृश् - स्पृश् - स्रज् ' ० (२२११६९) ज० ग० । 'विरामे वा' (१1३1५१) ग० क० । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy