SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २३० त्वा । अनेन आ० [स्थितवान् ] तिष्ठति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० [स्थित्वा ] स्था । स्थानं पूर्वम् । 'प्राक्काले' ( ५।४।४७) क्त्वाप्र० [स्थितिः] स्था । स्थानं स्थितिः । स्त्रियां क्ति: ' ( ५।३।९१) क्तिप्रति । अनेन आ० दो-सो इत्योकारनिर्देशो दैवादिकयोरेव परिग्रहार्थम् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । तवत् । अनेन आ० इ० । [दादितः ] दा । भृशं पुनः पुनर्वा द्यति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) य० । 'बहुलं लुप्' ( ३।४।१४ ) यड्लुप् । 'सन्-यडश्च' (४।१।३) "दाद्विः । ह्रस्वः' ( ४|१|३९ ) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) आ । दादीयते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० त । स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'इडेत्-पुसि० (४।३।९४) आलुक् । छाशौ तयोः [दादितवान् ] दा । भृशं पुनः पुनर्वा द्यति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४१९ ) यप्र० । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । ‘सन्-यङश्च' (४।१।३) द्विः । ह्रस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।११४८) आ 1 दादाति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'इडेत्-पुसि० ' ( ४१३ । ९४ ) आलुक् । [ अवदाता ] अव-दा | श्वस्तनी ता । [अवसाता ] अव-सा । श्वस्तनी ता ।।छ।। इ० । इ० । [छाशोः ] छाश्च शाश्च = [r] वा प्रथमा सि । [ अवच्छितः, अवच्छातः ] दों ( ११४८) - 'छोंच् छेदने' (११४९) छो । 'आत् सन्ध्यक्षरस्य' (४।२।१) छा, अवपूर्व० । अवच्छायते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० त । अनेन वा आ० इ० । - छा- शोर्वा ||४|४|१२॥ छाशोः । षष्ठी ओस् । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलुक् । Jain Education International [अवच्छितवान्, अवच्छातवान् ] छा, अवपूर्व० । अवच्छयति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । अनेन वा आ० इ० । [ निशितः, निशातः ] 'शोंच् तक्षणे' (११४७) शो । 'आत् सन्ध्यक्षरस्य' (४।२।१) शा, निपूर्व० । निशायते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० त । अनेन वा आ० इ० । [ निशितवान्, निशातवान् ] शा, निपूर्व० । निश्यति स्म । 'क्तक्तवतू' ( ५1१।१७४) क्तवतुप्र० तवत् । अनेन वा आ० इ० । [शाताशितम्] शा । शायते स्म । क्तप्र० त । अनेन वा आ० इ० । शातं च अशितं च = शताशितम् । सि-अम् ।।छ।। For Private & Personal Use Only शो व्रते ||४|४|१३ ॥ [शः ] शा पष्ठी इस् । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलुक् । [ व्रते] 'बृग्ट् वरणे' (१२९४) वृ । वृणोति इन्द्रियाणीति व्रतम् । पृषि रञ्जि-सिकि-का-ला-वृभ्यः कित्' (उणा० २०८ ) किद् अतप्र० । 'इवर्णादेरस्वे स्वरे य-व-र-लम्' (१।२।२१) रत्, तस्मिन् । www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy