SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ २२९ सि-अम् । [धीतः] ट्र्धे पाने (२८) धे । धीयते स्म । क्तप्र० → त । ईर्व्यञ्जनेऽयपि (४।३।९७) आ० → ई० । [धीतवान] धयति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) आ० → ई० । [धीत्वा] धानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) आ० → ई० । [धीतिः] धानं = धीतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) आ० → ई० ॥छ।। दो-सो-मा-स्थ इः ||४|४|११|| [दोसोमास्थः] दोश्च सोश्च माश्च स्थाश्च = तत्, तस्य । [:] इ प्रथमा सि । द्यतेर्दद्रावस्य शेषाणामीत्वस्यापवाद: । [निर्दितः] ‘दों छेदने' (११४८) दो । 'आत् सन्ध्यक्षरस्य' (४।२।१) दा, निपूर्व० । निर्दीयते स्म । ‘क्त क्तवतू' (५1१1१७४) क्तप्र० → त । अनेन आ० → इ० । [निर्दितवान्] नितरां द्यति स्म । 'क्त-क्तवतू' (५1१1१७४) क्तवतुप्र० → तवत् । अनेन आ० → इ० । [दित्वा] दानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन आ० → इ० । [दितिः] दानं = दितिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन आ० → इ० । [अवसितः] 'षोंच अन्तकर्मणि' (११५०) षो । 'षः सोऽष्ट्यै-ष्टिव-वष्कः' (२।३।९८) सो । 'आत सन्ध्यक्षरस्य (४।२।१) सा । अवसीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । अनेन आ० → इ० । [अवसितवान्] अवस्यति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन आ० → इ० । [सित्वा] सानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन आ० → इ० । [सितिः] सानं = सितिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन आ० → इ० । [मितः] 'मांक माने' (१०७३) मा । ‘मांक मान-शब्दयोः' (११३७) मा । मेंङ् प्रतिदाने' (६०३) मे । 'आत् सन्ध्यक्षरस्य' (४।२।१) मा । मीयते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० → त । अनेन आ० → इ० । [मितवान] माति स्म । मिमीते स्म । मयते स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । अनेन आ० → इ० । [मित्वा] मानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन आ० → इ० ।। [मितिः] मानं मितिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन आ० → इ० । [प्रस्थः स्थाल्याम्] 'ष्ठ गतिनिवृत्तौ' (५) ष्ठा । 'पः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे०' (न्या० सं० वक्षस्कार(१)/सूत्र (२९)) स्था, प्रपूर्व० । प्रकर्षेण तिष्ठतीति । 'स्थादिभ्यः कः' (५।३।८२) कप्र० → अ । 'इडेत्- पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । [स्थितः] स्था । स्थीयते स्म । 'क्त क्तवतू' (५।११७४) क्तप्र० → त । अनेन आ० → इ० । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy