________________
नवस्मरणादिसङ्ग्रहे अरनाथं महावीरं, सुमतिं च जगद्गुरुम् । श्रीपद्मप्रभनामानं, वासुपूज्यं सुरैर्नतम् ॥ ४॥ शीतलं शीतलं लोके, श्रेयांसं श्रेयसे सदा। कुन्थुनाथं च वामेयं, श्रीअभिनन्दनं जिनम् ॥५॥ जिनानां नामभिर्बद्धः, पञ्चषष्टिसमुद्भवः। यन्त्रोऽयं राजते यत्र, तत्र सौख्यं निरन्तरम् ॥६॥ यस्मिन् गृहे महाभत्त्या, यन्त्रोऽयं पूज्यते बुधैः। भूतप्रेतपिशाचादिभयं तत्र न विद्यते ॥७॥ सकलगुणनिधानं यन्त्रमेनं विशुद्धं,
हृदयकमल को धीमतां ध्येयरूपम् । जयतिलकगुरुश्रीसूरिराजस्य शिष्यो, वदति सुखनिदानं मोक्षलक्ष्मीनिवासम् ॥८॥
पञ्चषष्टियन्त्रस्थापना.
१९
२० २१/ २ / ८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org