________________
पञ्चषष्टियन्त्रभितं स्तोत्रम् । प्रस्थाने स्थितियुद्धवादकरणे राजादिसन्दर्शने, वश्याथै सुतहेतवे धनकृते रक्षन्तु पार्चे सदा। मार्गे संविषमे दवाग्निज्वलिते चिन्तादिनि शने, यन्त्रोऽयं मुनिनेत्रसिंहकविना सङ्ग्रन्थितः सौख्यदः
॥४॥ पञ्चषष्टियन्त्रस्थापना -
३
२१ | १९ / १२ / १०
पञ्चषष्टियन्त्रगर्भितं श्रीचतुर्विंशतिजिनस्तोत्रम् । आदौ नेमिजिनं नौमि, सम्भवं सुविधि तथा । धर्मनाथं महादेवं, शान्ति शान्तिकरं सदा ॥१॥ अनन्तं सुव्रतं भक्त्या, नमिनाथं जिनोत्तमम् । अजितं जितकन्दपे, चन्द्रं चन्द्रसमप्रभम् ॥ २॥ आदिनाथं तथा देवं, सुपाव विमलं जिनम् । मल्लिनाथं गुणोपेतं, धनुषां पञ्चविंशतिम् ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org