________________
नवस्मरणादिसङ्ग्रहे श्री जिनपञ्जर स्तोत्रम् ।
श्रीँ अर्ह श्रीपरमात्मने नमः । ॐ नमः श्रीगुरुपदाम्बुजेभ्यो नमः । अर्हयो नमो नमः ।
૪૬
हीँ श्रीँ अर्ह सिद्धेभ्यो नमो नमः । अ आचार्येभ्यो नमो नमः । उपाध्यायेभ्यो नमो नमः । अहं गौतमस्वामिप्रमुख सर्वसाधुभ्यो नमो नमः ॥ १ ॥
एष पञ्चनमस्कारः, सर्वपापक्षयङ्करः । मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलम् ॥ २ ॥ जये विजये, अर्ह परमात्मने नमः । कमलप्रभसूरीन्द्रो, भाषते जिनपञ्जरम् ॥ ३ ॥ एकभक्तोपवासेन, त्रिकालं यः पठेदिदम् । मनोऽभिलषितं सर्व, फलं स लभते ध्रुवम् ॥ ४ ॥ भूशय्या - ब्रह्मचर्येण, क्रोध लोभविवर्जितः । देवताग्रे पवित्रात्मा, षण्मासैर्लभते फलम् ॥ ५ ॥ अर्हन्तं स्थापयेन्मूर्ध्नि, सिद्धं चक्षुर्ललाटके । आचार्य श्रोत्रयोर्मध्ये, उपाध्यायं तु नासिके ॥ ६ ॥ साधुवृन्दं मुखस्याग्रे, मनःशुद्धिं विधाय च । सूर्य-चन्द्रनिरोधेन, सुधीः सर्वार्थसिद्धये ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org