________________
नवस्मरणादिस पक्खिअ चाउम्मासे, संवच्छरिए अवस्स भणिअन्यो। सोअव्यो सव्वेहिं, उवसग्गनिवारणो एसो ॥३८॥ जो पढइ जो अनिसुणइ, उभओ कालं पि अजिअसंतिथयान हुहुति तस्स रोगा, पुन्युप्पन्ना विनासंति॥
जइ इच्छह परमपयं, अहवा कित्ति सुवित्थडं भुवणे। ता तेलुकुद्धरणे, जिणवयणे आयरं कुणह॥४०॥
सप्तमं भक्तामरस्मरणम् । भक्तामरप्रणतमौलिमणिप्रभाणा
मुद्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादा
वालम्बनं भवजले पततां जनानाम् ॥१॥ यः संस्तुतः सकलवाङ्मयतत्त्वबोधा
दुद्भुतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्तहरैरुदारैः,
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २॥ बुद्धथा विनाऽपि विषुधार्चितपादपीठ !, - स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्बमन्यः क इच्छिति जनः सहसा ग्रहीतुम् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org