________________
कालसप्ततिका |
जगनभप-ध-अ- इगजिप-ट्ठिअ-नि
सि-नि- वजि-स-पु-अ-भ-अ-पर-वणका ॥५०॥ इय सुत्ताओ भणिया, वियारपंचासिया य सपरकए । मुणिसिरिआणंदविमलसूरिवराणं विणेएण ॥ ५१ ॥
१२३
कालसप्ततिका ।
देविंदणयं विज्जाणंदमयं धम्मकित्ति कुलभवणं । नमिऊण जिणं बुच्छं, कालसरूवं जहासुत्तं ॥१॥ सुहुमद्वायरद सकोडिकोडिछअराऽवसप्पिणुसपिणी । ता दुन्नि कालचकं, वीसायरकोडिकोडीओ ॥२॥ मुंडियइगाइसगदिणकुरुनरकेसचिअमनिलजलगणिणो । अविसयमुसेहजोयणपिहुच पल्लमिह पलिओमं ॥३॥ पजथूलकुतणुतणुसमअसंखदल के सहर सुहुमथूले । अद्धुद्वारे खित्ते, पएस वाससयसमयसमया ॥४॥ अस्संख संखवासा, असंखुसप्पिणि कमा सुहुममाणं । थूलाण संखवासा, संखसमसप्पिणि असंखा ||५|| काला गाइ अद्धा, दीवादुद्धारि खित पुढवाई | सुमेण मिणसु दसकोडिकोडिपलिए हिँ अयरं तु ॥ ६॥
अ० - असंख्यात; जगनभप ० - जगन्नभः प्रदेश = लोकाकाशप्रदेश, ध०-धर्मास्तिकाय प्रदेश, अ० - अधर्मास्तिकाय प्रदेश, इगजिप० - एकजीवप्रदेश, डिअ०स्थित्यध्यवसायस्थान, नि०- निगोद । सि० - सिद्ध, नि० - निगोदजीव, वजि० - वनस्पतिजीव स० - समय, पु०- पुद्गल, अ० - अभव्य, भ० - भव्य, अ०अलोक, पर०- परवडिया = पतित, वणका० - वनस्पतिकायस्थिति, एतान्यनन्तानि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org