________________
पुद्गलपतिशिका। खित्तेण सप्पएसा, थोवा व्वद्ध भावओ अहिया । सपएसप्पाबहुअं, सहाणे अथओ एवं ॥२७॥ पढम अपएसाणं, बीयं पुण होइ सप्पएसाणं । तइयं पुण मोसाणं, अप्पबहू अथओ तिन्नि ॥२८॥ ठाणे ठाणे वडढइ, भावाईणं जमप्पएसाणं । तं चिअ भावाईणं, परिभस्सइ सप्पएसाणं ॥२९॥ अहवा खिसाईणं, जमप्पएसाण हायए कमसो। तं चिअ खित्ताईणं, परिवड्ढइ सप्पएसाणं ॥३०॥ अवरुप्परप्पसिद्धा, वुड्ढी हाणी अ होइ दुण्हं पि। अपएससप्पएसाण पुग्गलाणं सलक्खणओ ॥३१॥ ते चेव य ते चउहि वि,जमुवचरिजति पुग्गला दुविहा। तेण उ वुड्ढी हाणी, तेसिं अन्नोन्नसंसिद्धा ॥३२॥ एएसिं रासीणं, णिदरिसणमिणं भणामि पच्चक्वं । बुड्ढोए सव्वपुग्गल जावं तावाण लक्खो उ ॥३३॥ इकं च दो अ पंच य, दस य सहस्साइँ अप्पएसाणं । भावाईणं कमसो, चउण्ह वि जहोवइटाणं ॥३४॥ नउई पंचाणउई, अट्ठाणउई तहेव नवनउई । एवइयाइं सहस्साई सप्पएसाण विवरीअं ॥३॥ एएसि जहासंभवमत्थोवणयं करिज रासी। सम्भावओ अ जाणिज ते अणंते जिणाभिहिए ॥३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org