SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ KOROF$$$$$ $$$$ (१८) जंबूदीवपन्नत्ति वक्खारो ७ [६८] 55555%%%%%%%%%20 Qtory $$$$$$$$$乐乐乐乐听听听听听听听听听听听听听乐乐乐乐中乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐GSC江 चत्तारि छलसीए जोयणसए णव य दसभाए जोयणस्स परिक्खेवेणं, एस णं भंते ! परिक्खेवविसेसे कओ आहिएत्ति वएज्जा ?, गो० ! जे णं मंदरस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस परिक्खेवविसेसे आहिएत्ति वदेज्जा, तीसे णं सव्वबाहिरिआ बाहा लवणसमुदंतेणं चउणवई जोयणसहस्साइं अट्ठ य सटे जोयणसए चत्तारि य दसभाए जोयणस्स परिक्खेवेणं, से णं भंते ! परिक्खेवविसेसे कओ आहिरएत्ति वएज्जा ?, गो० ! जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिएत्ति वएज्जा, तया णं भंते ! तावखित्ते केवइअं आयामेणं पं०१, गो० ! अट्ठहत्तरिजोयणसहस्साइं तिण्णि य तेत्तीसे जोयणसए जोयणस्स तिभागं च आयामेणं पं०, 'मेरूस्स मज्झयारे जाव य लवणस्स रूंदछब्भागो । तावायामो एसो सगडुद्धीसंठिओ नियमा ||८४॥ तया णं भंते ! किंसंठिया अंधकारसंठिई पं०?, गो० ! उद्धीमुहकलंबुआपुप्फसंठाणसंठिआ अंधकारसंठिई पं० अंतो संकुआ बाहिं वित्थडा तं चेव जाव तीसे णं सव्वब्भंतरिआ बाहा मंदरपव्वयंतेणं छज्जोयणसहस्साई तिण्णि य चउवीसे जोयणसए छच्च दसभाए जोयणस्स परिक्खेवेणं, से णं भंते ! परिक्खेवविसेसे कओ आहिं?, गो०! जे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहि०, तीसे णं सव्वबाहिरिया बाहा लवणसमुदंतेणं तेसट्ठी होयणसहस्साई दोण्णि य पणयाले जोयणसए छच्च दसभाए जोयणस्स परिक्खेवेणं, सेणं भंते ! परिक्खेवविसेसे कओ आहि०?, गो० ! जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव तं चेव, तया णं भंते ! अंधयारे केवइए आयामेणं पं०?, गो०! अट्ठहत्तरि जोयणसंहस्साई तिणि य तेत्तीसं जोयणसए जोयणतिभागं च आयामेणं पं०, जया णं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरइ तया णं किसंठिया तावक्खित्तसंठिई पं०?, गो०! उद्धीमुहकलंबुयापुप्फसंठाणसंठिया पं०, तं चेव सव्वं णेयव्वं णवरं णाणत्तं जे अंधयारसंठिईए पुव्ववण्णियं पमाणं तं तावखित्तसंठिईए णेयव्वं जं तावखित्तसंठिईए पुव्ववण्णियं पमाणं तं अंधयारसंठिईए णेयव्वं ।१३६। जंबुद्दीवे सूरिआ उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति मज्झंतिअमुहुत्तंसि मूले य दूरे य दीसंति अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ?, हंता गो० ! तं चेव जाव दीसंति, जंबुद्दीवे सूरिआ उग्गमणमुहुत्तंसि य मज्झंतिअमुहुत्तंसि य अत्थमणमुहुत्तंसि य सव्वत्थ समा उच्चत्तेणं ?, हंता तं चेव जाव उच्चत्तेणं, जइणं भंते ! जंबुद्दीवे सूरिआ उग्गमणमुहुत्तंसि य मज्झं० अत्थ० सव्वत्थ समा उच्चत्तेणं कम्हा णं भंते ! जंबुद्दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति०, गो० ! लेसापडिघाएणं उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति लेसाहितावेणं मज्झंतिअमुहुत्तंसि मूले य दूरे य दीसंति लेसापडिघाएणं अत्थमणमुहुत्तंसि दूरे य मूले यदीसंति, एवं खलु गो० ! तं चेव जाव दीसंति ।१३७। जंबुद्दीवे सूरिआ किं तीअं खेत्तं गच्छंति पडुप्पण्णं खेत्तं गच्छन्ति अणागयं खेत्तं गच्छन्ति ?, गो० ! णो तीअं खेत्तं गच्छन्ति पडुप्पण्णं खेत्तं गच्छन्ति णो अणागयं खेत्तं गच्छन्ति, तं भंते ! किं पुटुं गच्छंति जाव नियमा छद्दिसिं, एवं ओभासेति, तं भंते ! किं पुढे ओभासेति ?, एवं आहारपयाई णेयव्वाइं 'पुट्ठो (प्र० 8) गाढमणंतरमणुमहआदिविसयाणुपुव्वी य, जाव णियमा छद्दिसिं, एवं उज्जोवेति तवेति पभासेति ।१३८। जंबुदीवे सूरियाणं किं तीते खित्ते किरिया कजइ पडुप्पण्णे० अणागए०?, गो० ! णो तीए खित्ते किरिया कज्जइ पडुप्पण्णे कज्जइ णो अणागए०, सा भंते ! किं पुट्ठा कज्जइ अपुट्ठा०?,' गो० ! पुट्ठा० णो अपुट्ठा कज्जइ जाव णियमा छद्दिसिं ।१३९। जंबुद्दीवे सूरिया केवइयं खेत्तं उद्धं तवयंति अहे तिरियं च , गो० ! एगं जोयणसयं उद्धं तवयंति अट्ठारसजोयणसयाई अहे तवंयति सीयालीसं जोयणसहस्साइं दोण्णि य तेवढे जोयणसए एगवीसं च सट्ठिभाए जोयणस्स तिरियं तवंयति ।१४०। अंतो णं भंते ! माणुसुत्तरस्स पव्वयस्स जे चंदिमसूरियगहगणणक्खत्ततारारूवा ते णं भंते ! देवा किं उद्धोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारट्टिईया म गइरइया गइसमावण्णगा?, गो० ! अंतो णं माणुसुत्तरस्स पव्वयस्स जे चंदिमसूरियजावतारारूवा ते णं देवा उद्धोववण्णगा णो कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा णो चारट्टिइआ गइरइया गइसमावण्णगा, उद्धीमुहकलंबुयापुप्फसंठाणसंठिएहिं जोयणसाहस्सिएहिं तावखेत्तेहिं, साहस्सियाहिं सयसाहस्सियाहिं वेउव्वियाहिं बाहिराहिं परिसाहिं महयाहयणट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणा महया Moro 9 999999999999999) श्री आगमगुणमजूषा - १२५०95954555555555555555$$OOR GO乐乐乐乐乐明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FFFOR
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy