SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ (१८) जंबूदीक्पन्नत्ति वक्खारो ७ [ ६७ ] जोयणसहस्साइं तिण्णि य चउत्तरे जोयणसए इगुणालीसं च सहिभाए जोयणस्स एगमेगेणं मुहुत्तॆणं गच्छइ, तया णं इहगयस्स मणुयस्स एगाहिएहिं बत्तीसाए: जो अणसहस्सेहिं एगूणपण्णाए य सट्टिभाएहिं जोयणस्स सट्ठिभागं च एगसट्ठिधा छेत्ता तेवीसाए चुण्णि आभाएहिं सूरिए चक्खुप्फास हव्वमागच्छइ, एवं खलु, एएणं उवाणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे २ अट्ठारस २ सहिभाए जोयणस्स एगमेगे मंडले मुहुनगई निवड्ढेमाणे २ सातिरेगाई पंचासीति २ जोयणाई पुरिसच्छायं अभिवद्धेमाणे २ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आइच्चे संवच्छरे एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे । १३४ । जया णं भंते! सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं केमहालए दिवस केमहालिया राई भवइ ?, गो० ! तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहण्णिआ दुवालसमुहुत्ता राई भवइ, से णिक्खममाणे सूरिए संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ, जया णं भंते! सूरिए अब्भंतराणंतर मंडलं उवसंकमित्ता चारं चरइ तया महाल दिवसे महालिया राई भवइ ?, गो० ! तया णं अट्ठारसमुंहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ दोहिय एगट्टिभागमुहुत्ते हिं अहिआ, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि जाव चारं चरति तदा णं केमहालिया राई भवइ ?, गो० ! तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं भागमुहुत्तेहिं ऊणे दुवालसमुंहुत्ता राई भवइ चउहिं एगसट्ठिभागमुहुत्तेहिं अहिआ, एवं खलु एएणं उवाएणं निक्खममाणे सूरिए तयाणंतराओ मंडलाओ तयानंतरं मंडलं संकममाणे २ दो दो एगट्टिभागमुहुत्ते एगमेगे मंडले दिवसखित्तस्स निव्वुद्धेमाणे २ रयणिखित्तस्स अभिवद्धेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चर, जया णं सूरिए सव्वब्भंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वमंतरमंडले पणिहाय एगेणं तेसीएणं राइदिअसणं तिण्णि छाव एसट्ठिभागमुहुत्तस दिवसखेत्तस्स निव्वुद्धेत्ता रयणिखेत्तस्स अभिवृद्धेत्ता चारं चरइ, जया णं भंते! सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया महालय दिवसे महालिया राई भवइ ?, गो० ! तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवइ, एस णं पढ छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ, जया णं भंते ! सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं केमहालए दिवसे भवइ केमहालिया राई भवइ ?, गो० ! अट्ठारसमुहुत्ता राई भवइ दोहिं एगसट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवइ दोहिं एगसट्टिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ, जया णं भंते ! सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं केमहालए दिवसे भवइ केमहालिया राई भवइ ?, गो० ! तया णं अट्ठारसमुहुत्ता राई भवइ चउहिं एगसट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवइ चउहिं एगसट्ठिभागमुहुत्तेहिं अहिए, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे २ दो दो एगसट्टिभागमुहुत्ते एगमेगे मंडले रयणिखेत्तस्स निवुद्धेमाणे २ दिवसखेत्तस्स अभिवुद्धेमाणे २ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ, जया णं सूरिए सव्वबाहिराओ मंडलाओ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वबाहिरं मंडलं पणिहाय एगेणं तेसीएण राइंदिअसएणं तिण्णि छावट्ठे एगसट्टिभागमुहुत्तसए रयणिखेत्तस्स णिवुद्धेत्ता दिवसखेत्तस्स अभिवद्धेत्ता चारं चरइ, एस णं दोच्चे छम्मासे एस णं दुच्चस्स छम्मासस्स पज्जवसाणे एस णं आइच्चे संवच्छरे एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे । १३५ । जया णं भंते ! सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं किंसंठिआ तावखित्तसंठिई पं० १, गो० ! उद्धीमुहकलंबुआपुप्फसंठाणसंठिआ तावखेत्तसंठिई पं० अंतो संकुआ बाहिं वित्थडा अंतो वट्टा बाहिं पिहुला अंतो अंकमुहसंठिआ बाहिं सगडुब्दीमुंहसंठिआ उभओ (प्र० अवहो) पासे णं तीसे दो बाहाओ अवट्ठिआओ हवंति पणयालीसं २ जोयणसहस्साइं आयामेणं, दुवे य तीसे बाहाओ अणवट्टिआओ हवंति, तं० सव्वब्भंतरिया चेव बाहा सव्वबाहिरिया चेव बाहा, तीसे णं सव्वब्भंतरिया बाहा मंदरपव्वयंतेणं णवजोयणसहस्साइं श्री आगमगुणमंजूषा १२४९ ation Inte Resto 2010 0
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy