SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीकातृवक्षस्कारः सू०५ अष्टाह्निकासमाप्त्यनन्तरोयकार्यनिरूपणम् ५७१ संस्तीर्य दभंसस्तारकं दुरूहति, दुरूह्य मागधतीर्थकुमारस्य देवस्य अष्टमभक्तं प्रगृह्णाति, प्रगृह्य पौषधशालायां पौषधिकः ब्रह्मचारी उन्मुक्तमणिसुवर्णः व्यपगतमालावर्णकविलेपनः निक्षिप्तशस्त्रमुसलः दर्भसंस्तारोपगतः एकः अद्वितीयः अष्टमभक्तं प्रतिजाग्रत् प्रतिजाग्रत् विहरति । ततः खलु स भरतो राजा अष्टमभक्ते परिणमतिपौषधशालातः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव बाहिरिका उपस्थानशाला तत्रैवोपागच्छति, उपागत्य कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! हयगजरथप्रवरयोधकलितां चतुरङ्गिणों सेनां सन्नाहयत चातुर्घण्टम् अश्वरथं प्रतिकल्पयत इति कृत्वा मज्जनगृहमनुपविशति, अनुप्रविश्य समुक्त तथैव यावत् धवलमहामेघ निर्गतो यावत् मज्जनगृहात् प्रतिनिष्कामति प्रतिनिष्क्रम्य हयगजरथप्रवरवाहन यावत् सेनापति प्रथितकीर्तिः यत्रैव बाहिरिका उपस्थानशाला यत्रैव चातुर्घण्टोऽश्वरथस्तत्रैवोपागच्छति उपागत्य चातुर्घण्टम् अश्वरथं दुरूढे ॥ सू० ५॥ टीका-"तए णं" इत्यादि । 'तए णं से दिव्वे चक्करयणे अट्ठाहियाए महामहिमाए निव्वत्ताए समाणीए आउहघरसालाओ पडिणिक्खमई' ततः तदनन्तरं खलु तदिव्यं चक्ररत्नम् अष्टाहिकायां महामहिमायां महोत्सवरूपायाम् निर्वृत्तायां सत्याम् आयुधगृहशालातः प्रतिनिष्कामति निर्गच्छति (पडिणिक्खमित्ता) प्रतिनिष्क्रम्य (अंतलिक्खपडिवण्णे जक्स्वसहस्स संपरिखुडे) अन्तरिक्षप्रतिपन्न नभः प्राप्तं यक्षसहस्रसंपरिवृतं चक्रधरचतुईशरत्नानां प्रत्येकं देवसहस्राधिष्ठितत्वात् (दिव्वतुडियसहसण्णिणाएणं आपू. 'तएणं से दिव्वे चक्कयणे अट्ठाहियाए महामहिमाए' इत्यादि । टीकार्थ-(तएणं से दिव्वे चक्करयणे) इसके बाद वह चक्ररत्न जब की (अट्ठाहियाए महामहिमाए निवत्ताए समाणीए) अष्टाह्निका महोत्सव अच्छी तरह से समाप्त हो चुका (आउहघरसालाओ) आयुधगृहशाला से (पडिणिक्खमइ) निकला (पडिणिक्वमित्ता) निकलकर वह (अंतलिक्खपडिवण्णे) अन्तरीक्ष आकाश में अधर चलने लगा (जक्ख सहस्ससंपरिडे) वह १ हजार यक्षों देवों से घिरा हुआ था क्योंकि चक्रवती के चौदह रत्नों में से प्रत्येक रत्न १ 'त एणं से दिवे चक्करयणे अठ्ठाहियाए महामहिमाप' - इत्यादि सूत्र - ५॥ टीकार्थ (त एणं से दिव्वे चक्करयणे) त्या२ माह ते यन योरे (अठ्ठाहियाए महामहिमाप नित्ताप समाणीए) अष्टालि भडास सारी शेते सम्पन्न : यूईये। (आउहघरसालाओ) आयुध गृहशाणाथी (पडिणिक्खमइ) नीयु (पडिणिक्खमित्ता) नीजीनत (अंतलिक्खपडिवणे) मतरीक्ष माशमा मद्धर यास वायुं (जक्ख सहस्ससंपरिडे) ते २४ ॥२ यक्षा-वाथा પરિવૃત્ત હતું, કેમકે ચક્રવતીના ચતુર્દશ રનેમાંથી દરેક રત્ન એક હજાર દેથી અધિષ્ઠિત હોય (दिव्वडय सद्द संण्णिणाएणं आपूरे ते चेव अंबरतलं विणीयाए रायहाणीए मज्झं मज्झेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy