SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४३२ जम्बूद्वीपप्रज्ञप्तिसूत्र तिकायां गणधरचितिकायाम् अनगारचितिकायाम् अगुरुतुरुष्कघृतमधु च कुम्भायशश्च भाराग्रशश्चेति पर्यवसितम्, 'साहरंति' संहरन्ति - आनयन्ति 'तरणं' ततः - तदनन्तरम् खलु कुम्भभाराग्रप्रमाणा गुर्वादिसंहरणानन्तरम् 'से' सः - पूर्वोक्तः 'सक्के' शक्रः 'देविंदे' देवेन्द्रः 'देवराया' देवराजः 'मेहकुमारे' मेघकुमारान् 'देवे' देवान् 'सदावेइ' शब्दयति- आमन्त्रयति 'सावित्ता' शब्दयित्वा आमन्त्र्य ' एवं ' एवं वक्ष्यमाणम् 'वयासी' अवदत् 'खिप्पामेव' क्षिप्रमेव 'भो देवाणुपिया !" भो देवानुप्रियाः । हे महानुभावाः ! ' तित्थयर चिइगं' तीर्थकरचितिकाम् 'जाव' यावद् - यावत्पदेन 'गणहर चिइगं' इति संग्राह्यम् तस्य च गणधरचितिकाम्' इतिच्छाया, गणधरचितामिति तदर्थः 'अणगारचिड्गं च' अनगारचितिकां च अनगारचितां च 'खोरोदगेणं' क्षीरोदकेन - क्षीरसमुद्रत आनीतजलेन 'णिव्यावेह' निवापयत - विध्यापयत 'तरणं' ततः - तदनन्तरं खलु क्षीरोदकेन जिनादि चिता निर्वापणाज्ञानन्तरम्, 'ते' ते - आज्ञप्ताः 'मेहकुमारा' मेघकुमाराः 'देवा' देवा: 'तित्थयरfari' तीर्थकरचितिकां 'जाव' यावत् - यावत्पदेन 'गणहरचिग अणगारचिह्नगं य' इत्यस्य संग्रहः, तस्य च 'गणधर चिति कामनगार चितिकांच' इतिच्छाया, 'गणधरचितमनगारचितां चेति तदर्थः 'णिव्वावेति' निर्वापयन्ति विध्यापयन्ति 'तरणं' ततः - तदनन्तरं खलु क्षीरोदकेन जिनादि चिता निर्वापणानन्तरम् ' से' सः - पूर्वोक्तः 'देविदे' देवेन्द्रः डालने के लिये अनेक कुंभ प्रमाण और अनेक भार प्रमाण अगुरु, तुरुष्क, घृन और मधु ले आए "तणं क् विंदे देवराया मेहकुमारे देवे सदावेइ" इसके बाद देवेन्द्र देवराज उस शक मेघकुमार देवों को बुलाया "सदावित्ता एवं वयासी" और बुलाकर उनसे ऐसा कहा - “विपामेव भो देवा ! तित्थगरचिइगे जाव अणगार चिड्गं च" हे देवानुप्रियो ! आप लोग शीघ्र हो तीर्थकर की चिता को यावत् गणधरों की चिता को एवं शेष अनगारों की चिता को 'खीरोदगेणं णिव्वावेह' क्षीरसागर से लाये हुए जल से बुझा दों "तएणं ते मेहकुमारा देवा तित्थगरचिइगं जाव गणहरचिइगं अणगारचिइगं य णिव्वावेंति" तब उन मेघकुमार देवों ने तीर्थकर की चिताको यावत् गणधरो की चिताको अनगारों की चिता को क्षीरसागर से लाये સુધીના સમસ્ત દેવગણેાએ તી કરની ચિતામાં, ગણધરોની ચિતામાં અને શેષ અનગારાની ચિતામાં નાખવામાટે અનેક કુંભ પ્રમાણ અને અનેક ભાર પ્રમાણુ અગુરુ. તુરૂષ્ક, ધૃત अने मधु सर्प खाव्या. (तप णं सक्के देविदे देवराया मेहकुमारे देवे सहावेइ) त्यार माह देवेन्द्र देवरा ते शडे मेधभर देवाने मोलाच्या "सदावित्ता एवं वयासी” भने मेलावीने तेमने या प्रमाणे छु "विपामेव भो देवाणुपिया ! तित्थगरचिइगे जाव अणगार चिग च" हे हेवानुप्रियो ! खाय सर्वे शीघ्र तीर्थ ४२ नीयिता ने यावत् गणुधरौनी यिताने ते शेष अनगारानी यिताने "खीरोदगेणं णिव्त्रावेद" क्षीरसागरमाथी स यावेला सथी शांत रे। "तपणं ते मेहकुमारा देवा तित्थगरचिइगं जाव गणहरचिगं अणगारचिग य णिव्वावेंति" त्यारे ते भेघकुमार हेवा तीर्थ उरनी यिताने यावत् श ધરાની ચિતાને અને અનગારોની ચિતાને ક્ષીર સાગર માંથી લઈ આવેલા પાણી વડે શાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy