SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीकाद्विवक्षस्कारसू.५०कलेवराणिधितोपरिस्थापनानन्तरिकशक्रादिकार्यनिरूपणम्४३१ सः पूर्वोक्तः 'सक्के शक्रः 'देविदे' देवेन्द्रः 'देवराया' देवराजः 'ते' तान्-पूर्वोक्तान् 'बहवे' बहून् अनेकान् ‘भवणवइ जाव वेमाणिया' भवनपति यावद्वैमानिकान् भवनपतिज्योतिष्कव्यन्तरवैमानिकान् ‘देवे' देवान् ‘एवं' एवं-वक्ष्यमाणं 'वयासी' अवदत् 'खिप्पामेव' क्षिप्रमेव-शीघ्रमेव भो देवाणुप्पिया !' भो देवानुप्रियाः ! हे महानुभावाः 'तित्थगरचिइगाए' तीर्थकरचितिकायां जिनचितायाम् 'जाव' यावत्-यावत्पदेन 'गणहरचिइगाए', इति संग्राह्यम् , तस्य च 'गणधरचितिकायामितिच्छाया, गणधरचितायामिति तदर्थः, 'अणगारचिइगाए' अनगारचितिकायाम् अनगारचितायाम् अगुरुतुरुक्कघयमधुं च' अगुरुतुरुष्कघृतमधु च तत्रागुरु-गुरु, तुरुष्क-यावनधूपविशेष: 'लोहवान इति ख्यातः, घृतं-प्रसिद्धं मधु चैतेषां समाहारद्वन्द्वे कृते तथा अगुरुयावनधूपघृतमधूनि च 'कुंभग्गसो' कुम्भारश:-अनेकघटप्रमाणमगुर्वादि 'य' च-पुनः 'भारग्गसो' 'भाराग्रशः अनेकभारप्रमाणं 'य' च-'साहरह' आनयत 'तएणं' ततः तदनन्तरम् खलु अनेक कुम्भभारप्रमाणागुर्वाद्यानयनाज्ञानन्तरम् , 'ते' ते-आज्ञप्ताः 'भवणवइ जाव' भवनपति यावद्-भवनपति ज्योतिष्कव्यन्तरवैमानिका देवाः 'तित्थयर जाव भारग्गसो' तीर्थकर यावद् भाराग्रशः तीर्थकरेत्यारभ्य 'भाराग्रशश्च' इति पर्यन्तपदानां संग्रहोऽत्र वोध्यः, तथाहि-तीर्थकरचिशरोर को "अणगारसरोरगाई" अनागारों के शरीर को "झामेंति" संयुक्त किया 'तएणं' इस तरह अग्नि के साथ जिनादिकों के शरीर जब संयुक्त हो चुके तब ‘से सक्के' उस शक्रने "देविंदे देवराया' जो देवों का इन्द्र और उनका राजा था "बहवे भवणवइ जाव वेमाणिए देवे एवं वयासी' उन सब भवनपति से लेकर वैमानिक तक के देवों से-इस प्रकार कहा "खिप्पामेव भो देवाणुप्पिा ' हे देवानुप्रियो ! आप लोग बहुत हो जल्दो से “तित्थगरचिइगाए जाव गणहरचिइगाए अगारविहगाए' तीर्थकर की चिता में यावत् गणधरों की चिता में एवं शेष अनगारों की चिता में 'अगुरु तुरुक्क घयमधु च कुंभग्गसो य भारग्गसो य साहरह' अगुरु, तुरुष्क, घृत और मधुको अनेक कुम्भप्रमाण और अनेक भार प्रमाण में डालने के लिये ले आओ "तएणं ते भवणवइ जाव नित्थगर जाव भारग्गसो" तब वे भवनपति से लेकर वैमानिक तक के समस्त देवगण तीर्थंकर को चिता में, गणधरों की चिता में और शेष अनगारों की चिता में (झामेति) सन संयुश्त ४ो. (तपणं) प्रमाणे अनि नी सा2 Cralहिना शरी। न्यारे संयुक्त यां यारे (से सक्के) ते श (देविंदे देवराया) रे देवानन्द्र भने तेना २ ते. (बहवे भवणवई जाव वेमाणिए देवे एवं वयासो) तेथे ससवनपतिमोथी मां वैमानिः सुचाना हेवा मा प्रमाणे तु (खिप्पामेव भो देवानुप्पिया) 3 हे॥नुप्रिया. तमे ४४५ शlu (तित्थगर चिइगाए जाव गणहरचिईगाए अणगार જો તીર્થકરની ચિતામાં યાવત ગણધરની ચિતામાં તેમજ શેષ અનગારની ચિતામાં (अगुरु तुरुक्कययमधु च कुप्रग्गलो य भारगिसों य साहरह) मगर, तु३०४. धृत भने मधुन भने म प्रमाणु अने अने मा२ प्रमामा मामाटे सावा. (त एणं ते भवणवइ जाव तित्थगाः जाव भारग्गसो) त्यारे ते मनपतिथी महाक मानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy