SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२२ जम्बूद्वीपप्रज्ञप्तसूत्रे ङ्गाः एते त्रयो देशविशेषाः, एतेषां सम्बन्धिनो ये नलिनतन्तवः मृणालतन्तवः सूक्ष्मतन्त वः यद्वा सूक्ष्मतन्तुमय्यः, भक्तयः विशिष्टरचनाः ताभिः चित्राः अद्भुताः वस्त्रविधयः बहु प्रकाराः अनेक प्रकाराः भवन्ति तथा प्रवर पत्तनोगताः प्रसिद्धनगरोद्भवाः, वर्णरागकलिताः वर्णैः अनेकविधवर्णैः रागैः मञ्जिष्ठादिभी रागैः कलिताः युक्ताः तथैव तेनैव प्रकारेण ते पूर्वोक्ताः अनग्ना अपि द्रुमगणा: तिष्ठन्ति, अनेक बहुविधेत्यादि प्राग्वत् ॥ १० ॥सू०२३|| पूर्वसूत्रे सुषमसुषमायां कल्पवृक्षदशकस्वरूपं वर्णितम् अधुना सुषमसुषमा भाविनां मनुजानां स्वरूपं जिज्ञासमान आह मूलम् -- तीसे णं भंते ! समाए भरहे वासे मणुयाणं केरिसए आयारभाव पडोयारे पण्णत्ते ! गोयमा ! ते णं मनुया सुपइट्ठियकुम्म चारुचलणा जाव लक्खणवंजणगुणोववेया सुजायसुविभत्त संगयंगा पासाईया जाव पडिरूवा । तीसे णं भंते ! समाए भरहे वासे मनुईण केरिसए आयारभाव पडोयारे पण्णत्ते ? गोश्मा ! ताओ णं मनुईओ सुजायसव्वंगसुंदरओ पहाणमहिला गुणे | है जुत्ता अइकंत विसप्पमाणमउयसुकुमाल कुम्मसंठियविसिट्ठचलणा उज्जुमउयपीवर सुसाहयगुलीओ अब्भुण्णयरइयतलिण तंत्र सुइणिद्रणक्खा रोमरहियपट्टलट्ठसंठिय अजहृण्ण सत्थलखण अक्कोप्पजघजुयलाओ सुणिम्मिय सुगढ सुजण्णुमंडलसुबद्धसंधीओ कयली खंभाइरेकसंठियणिव्वण सुकुमालमउयमंसल अविरलसमसंहियसुजाय वट्टपीवरणिरंतगेरु अड्डावयवीइयपट्टसंठिय पसत्थविच्छिण्णपिहुलसोणी वयणायामप्पमाण दुगुणिय विसालमंसल सुबद्ध जहणवरधारिणीओ वज्जविराइयपसत्थ लक्खणनिरोदर तिवलियबलियतणु यमज्झिमाओ उज्जुयसमसहिय जच्च तणु कसिण गिद्ध आइज्जलउहसुजाय सुविभत्त कंत सोभंतरुइल रमणिज्जरोमराई गंगावत्तपयणहिणावत्ततरंग भंगुर विकिरणतरुण बोहिय आकोसायंतपउम गंभीरवियडणाभा अणुब्भडपसत्थपीण कुच्छीओ सण्णयपासाओ संगयपासाओ इन्हीं वस्त्रों का वर्णन इस सूत्र द्वारा किया गया है इनको प्रकट करने वाले सूत्रगत पदों की व्याख्या मैंने हिन्दी अनुवाद करते समय जींवाभिगम सूत्र में की है अतः वहीं से यह जान लेनी चाहिये । આ વત્રાનુ વર્ણન આ સૂત્રદ્વારા કરવામા આવેલ છે. તેને પ્રકટ કરનારા સૂત્ર ગતપદ્માની વ્યાખ્યા જીવાભિગમ સૂત્રના અનુવાદમાં કરવામાં આવીગયેલ છે. તેથી ત્યાંથી તે સમજી લેવી ાસ૦ ૨૩।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy