________________
टोकासहितं । न्तरस्यानभ्युपगमात् विशेषणभावस्यापि वृशिविशेषस्य स्वतंअपदार्थाविषयत्वादन्यथातिप्रसंगात सह्यविध्ययोरपि विशेषणविशेष्यभावानुषंगात् । संभवती वा विशेषणभावाख्या वृत्तिमद्भ्यो ऽर्थान्तरभूता दृश्यंतरानपेक्षा न जाघटीति तद्वत्यंतरापेक्षायामनवस्थानात् कुतो तिर्व्यवस्थिता स्याद्यया समवायचित्तिमतीप्यते । यदि पुनरवृचिमतीनि कल्पनोत्तरा समाश्रियते तदाप्यवृत्तिमत्त्वात्समवायवृत्तेः संपर्गहानिः सकलार्थानामनुषज्यमाणा महेश्वरेणापि निवारयितुमशक्यापनीपोत । यदि पुनः स्वभावतः सिद्धः संसर्गः पदार्थानामन्योन्यं न पुनरसंस्पृष्टानां समवायवृत्त्या संसर्गः क्रियते समवायसमवायिवदिति मतांतरमुररीक्रियते तदा स्याद्वादशासनमेवाश्रितं स्यात् स्वभाबत एव द्रव्यस्य गुणकर्मसायान्यविशेषैशेषैः कथंचित्तादाम्यमनुभवतः प्रत्ययविशेषवशादिद द्रव्यमयं गुणः कर्मेदं साभान्यमेतत् विशेषोऽसौ तत्संबंधोऽयमविष्वरभावलक्षणः समवाय इत्यपोद्धृत्य सनयनिवंचनो व्यवहारः प्रवर्तत इत्यनेकातमतस्य प्रसिद्धत्वात् स्वतः परतोवार्थानां संसर्गहानौतु सकलार्थहानि: स्यात्, तामनिच्छद्भिरभेदभेदार कमर्थतत्त्वं परस्परतंत्र प्रातीतिकमर्थक्रियासमर्थ सामात समर्थनीयं तत्र विरोधानवकाशात्तत्रोपलभस्यावाधितस्य सद्भावात् तद्विरोधस्य वाऽनुपलंभलक्षणत्वात्सुदूरमप्यनुसत्य सर्वैः प्रवादिभिरेकस्य वस्तुनो ऽनेकात्मकस्याश्रयणीयत्वात योगैःसामान्यविशेषवत:न हिसामान्यविशेष एक एवानुवृत्तिव्यावृत्तिप्रत्ययजननशक्तिद्वयात्मको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org