________________
टोकासहितं ।
शब्दयोग्यपुद्गलानां सर्वत्र भावादन्यथा कचित्तत्वादिकारणसद्भावेऽपि शब्दपरिणामानुत्पत्तिप्रसंगात् । न च शब्दपरिणामनिमित्तसन्निधौ कचित्कदाचिच्छब्दानुत्पत्तिः स्यात्स च शब्दपरिणामो नैक एव नानाश्रोतृभिः श्रवणविरोधात् । श्रोत्रस्याप्राप्यकारित्वान्न तद्विरोध इति चेत् न, तस्याप्राप्यकारित्वे कर्णशष्कुल्यन्तः प्रविष्टमशकशब्दग्रहणायोगात् चक्षुषोऽमाप्रयकारिणः तारकाप्राप्तांजनादिग्रहणादर्शनात्तथा चेदमभिधीयते - नामाप्यकारि श्रोत्रं प्राप्तशब्दग्रहणात्स्पर्शनादिवत्, यत्पुनरप्राप्यकारि तन प्राप्तविषयग्राहि दृष्टं यथा चक्षुरिति निचितव्यतिरेकादनुमानादप्राप्यकारित्वप्रतिषेधः श्रोत्रस्य श्रेयानेव । ननु चाप्राप्यकारिणा मनसा प्राप्तस्य सुखादेर्ग्रहणाद् व्यभिचार इति चेन्न सुखादेरात्मनि समवेतस्य मनसा प्राप्त्यभावात् । मनसः संयुक्ते पुंसि सुखादेः समवायात् संयुक्तसमवायप्राप्तिरिति चेत् न, दूरस्थैरपि मनसः प्राप्तिप्रसंगात्, मनसा संयुक्तस्यात्मनस्तैः संयोगात्संयुक्तसंयोगस्य प्राप्ति - त्वात्, साक्षात्तैरप्राप्तिर्मनस इति चेत्, सुखादिभिरपि साक्षास्प्राप्तिः किमस्ति ? परंपग्या तैर्मनसः प्राप्तिस्तु न प्राप्यकारित्वं साधयति दूरार्थैरिवेति सर्वत्राऽप्यप्राप्यकारित्वे मनसस्ततो न तेन व्यभिचार इति श्रेयानेव श्रोत्रस्य प्राप्यकारित्वसाधनो हेतुः । ये त्वाहुः शब्दोऽप्राप्त एवेंद्रियेण गृह्यते दूरादित्वेन गृह्यमाणत्वापवदिति । तेऽपि न परीक्षकाः, गंधेन व्यभिचारात् साधनस्य । गन्धद्रव्यस्य गन्धाधिष्ठानस्य दूरादित्वात्
Jain Education International
For Private & Personal Use Only
१६७
43
www.jainelibrary.org