________________
ॐ
श्रीवीतरागाय नमः । आचार्यप्रवरश्रीमद्विद्यानंदिप्रणीतया टीकया विभूषितं श्रीमत्समंतभद्राचार्यवर्यप्रणीतं युक्त्यनुशासनं ।
टीकाकन्तुर्मंगलाचरणं ।
प्रमाणनय निर्णीतवस्तुतस्त्रमवाधितं ।
जीयात्समन्तभद्रस्य स्तोत्रं युक्त्यनुशासनं ॥
श्रीमत्समन्तभद्रस्वामिभिःप्तमीमांसायामन्ययोगव्यवच्छे
परीक्ष्य
दाद् व्यवस्थापितेन भगवता श्रीमतार्हतान्त्यतीर्थंकर परमदेवेन ahrat भवन्तः १ इति ते पृष्टा इव प्राहु:कीर्त्या महत्या भुवि वर्द्धमानं त्वां वर्द्धमानं स्तुतिगोचरत्वं । निनीषवः स्मो वयमद्य वीरं विशीर्णदोषाशय पाशबन्धं ॥ १ ॥ टीका - स्तुतिगोचरत्वं स्तोत्रविषयत्वं निनीषवो नेतुमिच्छवो वयं मुमुक्षवोऽयास्मिन् काले परीक्षावसानसमये स्मो भवामस्त्वां वीरं नान्यत् किंचित्कर्तुकामा इति प्रतिवचनेनाभि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org