SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्कः भक्तामरटीकायुगलान्तर्गतसाक्षिभूतपाठाः पाठः व्याकरणसम्बन्धी - पृष्ठाकः पाठः व्याकरणसम्बन्धी धातुपाठाः मन ज्ञाने अशश् () भोजने ३१ ना अभ्यासे इण् गतो १७ रस रसने णी प्रापणे ४० रु शब्दे घस अदने १९ वर निवारणे ०४० ७९ पलाशं छदनं बह पो , पाठः कोशसम्बन्धी पृष्ठाङ्कः पाठः कोशसम्बन्धी पृष्टाङ्कः अनेकार्थे ..तैलं स्नेहोऽभ्यञ्जनं च ४२ अवदातं तु ८१ | दवो दावो वनवह्निः उत् प्राधान्ये प्रकाशे च ८० दिष्टान्तोऽस्तं कालधर्मः .. उज्वलस्तु २९ निजः पुनः ॥ आत्मीयः स्वः स्वकीयश्च नामप्राकाश्यकुत्सयोः बिम्बं तु प्रतिबिम्बे स्यात् मण्डले बिम्बिकाफले ८० प्रभ्रष्टकं शिखालम्बि पूरोन्यस्तं ललामकं ३४ वितानं कदके यज्ञे बिन्दौ पृषत्-पृषत-विपुषः भामण्डलं चारु च अभिधानचिन्तामणौ युद्धं तु सङ्खथं कलिः अथाशुभम् । दुष्कृतं दुरितं पाप-मेनः पाप्मा विज्ञवैज्ञानिकाः पटुः छेको विदग्धे च पातकम् । किल्बिषं कलुषं किण्वं कल्मषं स्तवः स्तोत्रं स्तुतिर्नुतिः । वृजिनं तमः ॥ अंहः कल्कमधं पङ्कः। २६ विश्वकोशे कालो नीलोऽसितः शितिः २१ ललाम च ललामं च, लाम्बनध्वजवाजिषु । उषा निशान्ते । अल्पे किञ्चिन्मनागीषच्च किञ्चन ४० मृगे प्रधाने भूषायां, रम्ये वालधिपुङ्खयोः ॥ ३४ ८० २१ 3 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy