SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ - छ-परिशिष्टम् भक्तामरटीकाद्वयान्तर्गतसाक्षिभूतपाठाः पाठः वर्तते व्याकरणसम्बन्धी पृष्टाकः । . पाठः व्याकरणसम्बन्धी कात्यायनवार्तिके यथाशब्दोऽसादृश्ये भूमनिन्दाप्रशंसासु, नित्ययोगेऽतिशायिने । युतुरुस्तुभ्य ईर्वा डर्वा संसर्गेऽस्ति विवक्षायां, प्रायो मत्वादयो मताः ॥ १८ । वृश्रितश्च (?) कितः नेट पाणिनीये सिद्धहैमे उदकस्योदः आडावधौ पाठः काला?ञ् उपमेयं व्याघ्राद्यैः साम्यानुक्ती बृहद्भुत्तों उष्टमुखा० एकशब्दः सङ्खयान्यासहायाद्वितीये(यादि) षु एकस्वरात् ३८ क्षय्यजय्यौ भाष्ये गत्यर्थाकर्मकपित्रभुजेः क्वचित् प्रतिषेधे नसमासः ३१ घस्लसनद्यतनीघञ्चलि सारस्वते चल्याहारार्थे बुधयुधग्रुद्रुसुनशजनः ईटो ग्रहाम् तत्र कृतलब्धक्रीतसम्भूते क्त्वाद्यनन्तं च तदर्थार्थन तुल्याईस्तृतीयाषष्ट्यौ त्वन्मदेकत्वे नीदाम्बशस्० नाम्नश्च भजां विण् न्युट्यां चकैस् लोपस्त्वनुदात्ततनाम् प्रात्यव० समासश्चान्वये नानाम् ९ मध्वादिभ्यो रः सहादेः सादिः रिरिष्टास्तात् हखस्य पिति कृति तुक् वर्षाकालेभ्यः बहादेः (कारकात्) शस् ६१ सङ्ख्याहर् इणेधिवर्जना २२ लुब् बहुलं पुष्पमूले न्यादीनां कर्मणो मुख्यस्योक्तत्वं प्रत्ययात् ४० शमोऽदर्शने भूम्नि प्रशंसाया वा मतुप् १८ सिंहाथैः पूजायाम् गत्यर्था० ने(वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy