SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ २४४ शक्रस्तवः प्रवराय अग्राय वाचस्पतये माङ्गल्याय सर्वात्मनाथाय सर्वार्थाय अमृताय सदोदिताय ब्रह्मचारिणे तायिने दक्षिणीयाय निर्विकाराय वज्रऋषभनाराचमूर्तये तत्त्वदृश्वने पारदर्शिने परमदर्शिने निरुपमज्ञानबलवीर्यतेजःशक्त्यैश्वर्यमयाय आदिपुरुषाय आदिपरमेष्ठिने आदिमहेशाय महाज्योतिःसत्त्वाय महार्चिर्धनेश्वराय महामोहसंहारिणे महासत्त्वाय महाज्ञानमहेन्द्राय महालयाय महाशान्ताय महायोगीन्द्राय अयोगिने महामहीयसे महाहंसाय हंसराजाय महासिद्धाय महीयसे शिवमचलमरुजमनन्तमक्षयमव्याबाधमपुनरावृत्तिमहानन्दमहोदयं सर्वदुःखक्षयं कैवल्यममृतं निर्वाणमक्षरं परब्रह्म निःश्रेयसमपुनर्भवं सिद्धिगतिनामधेयं स्थानं सम्प्राप्तवते चराचरमवते नमोऽस्तु श्रीआदिनाथाय नमोऽस्तु श्रीमहावीराय त्रिजगन्नाथाय त्रिजगत्स्वामिने श्रीवर्द्धमानाय विशालशासनाय निर्विकल्पाय सर्वलब्धिसम्पन्नाय कल्पनातीताय कलाकलापकल्पिताय ॥९॥ ॐ नमोऽर्हते परमात्मने केवलिने परमयोगिने विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मबीजाय प्राप्तानन्त चतुष्टयाय सौम्याय शान्ताय मङ्गलवरदाय अष्टादशदोषरहिताय संसृतविश्व(?)समीहिताय स्वाहा ॥ ॐ ह्रीं श्रीं अहं नमः ॥१०॥ लोकोत्तमो निष्प्रतिमस्त्वमेव, त्वं शाश्वतं मङ्गलमप्यधीश !॥ त्वामेकमहेन् शरणं प्रपद्ये, सिद्धर्षिसद्धर्ममयस्त्वमेव ॥१॥ त्वं मे माता पिता नेता, देवो धर्मो गुरुः परः॥ प्राणाः स्वर्गोऽपवर्गश्च, सत्त्वं तत्वं गतिर्मतिः॥२॥ जिनो दाता जिनो भोक्ता, जिनः सर्वमिदं जगत् ॥ जिनो जगति सर्वत्र, यो जिनः सोऽहमेव च ॥३॥ यत्किञ्चित् कुर्महे देव! सदा सुकृतदुष्कृतम् ॥ तन्मे निजपदस्थस्य, दुःखं क्षपय त्वं जिन! ॥४॥ गुह्यातिगुह्यगोप्ता त्वं, गृहाणास्मत्कृतं जपम् ॥ सिद्धिः श्रयति मां येन, त्वत्प्रसादात् त्वयि स्थितम् ॥५॥ इति श्रीवर्धमानजिननाममन्त्रं स्तोत्रं प्रतिष्ठायां शान्तिकविधौ पठितं महासुखाय स्यात् । इतीमं पूर्वोक्तमिन्द्रस्तवैकादशमन्त्रसंज्ञोपनिषद्गर्भ अष्टमहासिद्धिप्रदं सर्वपापनिवारणं सर्वपुण्यकारणं सर्वदोषहरं सर्वगुणाकरं महाप्रभावं अनेकसम्यग्दृष्टिभद्रकदेवताशतसहस्रशुश्रूषितं भवान्तरकृतासङ्ख्य पुण्यप्राप्यं सम्यग् जपतां पठतां गुणतां शृण्वतां समनुप्रेक्षमाणानां भव्यजीवानां चराचरेऽपि (जीवलोके) सद्वस्तु तन्नास्ति यत् करतलप्रणयि न भवतीति। 'सदोदितब्रह्मः' इति क-पाठः। २'ज्योतिस्तत्त्वाय' इति क-पाठः। ३ 'महाशान्तये' इति क-पाठः। ४ 'महासिद्धये' इति क-पाठः। ५'मुक्तिपदनामधयं' इति क-पाठः। ६ 'केवलज्ञानिने' इति क-पाठः । ७ अतः परं पूर्वोक्के मुद्रिते ख-प्रन्थे 'इति श्रीसिद्धसेनदिवाकरकृतशक्रस्तवः' एतावानेव पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy