SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ २३४ भयहरेत्यपरनामकं नमिऊणस्तोत्रम् । Oh Pārs'va Jina who has exterminated sins! the soldiers who have vanquished on account of Thy prowess unfriendly kings puffed up with pride, attain untarnished fame in the war wherein are dancing the trunks in a unrestrained manner on their being struck by sharp swords, which is tumultuous in virtue of the sounds raised by young elephants ( in consequence of their temples being ) pierced by spears. 16-17 साम्प्रतं निर्दिष्टानामेव भयानां सङ्ग्रहमाह रोग-जल-जलण-विसहर-चोरारि-मइंद-गय-रणभयाइं । 'पास'जिणनामसंकि-तणेण पसमंति सवाइं ॥१८॥ [ रोग-जल-ज्वलन-विषधर-चोरारि-मृगेन्द्र-गज-रणभयानि । पार्श्वजिननामसङ्कीर्तनेन प्रशाम्यन्ति सर्वाणि ॥] चौरा एवारयश्चौरारयः रोगादीनां द्वन्द्वः, एभ्यः प्रत्येकं भयानि कर्तृणि पार्श्वजिनस्य य. नाम तस्य 'सङ्कीर्तनं' सम्यक्-विशुद्धश्रद्धापूर्वकमुच्चारणं तेन हेतुना प्रशाम्यन्ति-प्रकर्षण अपुनरुत्थानेन विरमन्ति अर्थाद् भक्तानां सर्वाणि । अत्र च वृद्धविवरणादुक्तः कश्चिन्मन्त्रो दर्यते-"ॐ ह्रीँ नमिऊण पास विसहर वि(व?)सह जिणफुलिङ्गही रोगजल(जलणविसहरचोरारिमइंदगयरणभयाइं) पसमंति सवाई मम खाहा" । अयं च महामन्त्रोऽस्मिन् स्तवे विप्रकीर्णाक्षरीकृत्य कविना निक्षिप्तः। तथाहि-अनलशब्देनाग्निबीजं, तु(ह?)कारः त्रिभुवनशब्देन त्रैलोक्यबीजं हाँकारः, नमिऊण, पास, विसहर त्ति त्रीणि पदानि स्पष्टमेव वीक्ष्यन्ते वि(व)सह त्ति द्वितीयगाथायां व्यस्ततया, जिण फुलिंगत्ति द्वे पदे स्पष्ट एव स्तः, अन्त्यगाथायां सकलभुवनपदेन पुनः हाँकारः। अग्रेतनपदानि प्रकटान्येव सन्ति । मम त्ति व्यस्ततया पवनशब्देन वायुबीजं स्वा इति । नभःशब्देन नभोवीजं हा इति स्पष्टो वा हाशब्द एवास्ति । क्षिप ॐ स्वाहा इति पञ्च भूतबीजानि । प्रभावः पुनरस्य सर्वभयोपशमादिति ॥ १८ ॥ Terrors one and all ensuing from a disease, a sea, fire, a serpent, a unfriendly thief, a lion, an elephant and a battle subside by eulogizing the name of Pārsva Jina. 18 अधुना विशेषकेण निगमनमभिधित्सुः कविः प्रथमगाथया प्रस्तुतस्तवस्य माहात्म्यं, द्वितीयगाथया तस्यैव पठनावसरं, तृतीयया च जिननामकीर्तनं प्रार्थनावचनं चाह एवं महाभयहरं, 'पास'जिणिंदस्स संथवमुआरं । भवियजणाणंदयरं, कल्लाणपरंपरनिहाणं ॥ १ 'भवियजणाणं दयरं कल्लाणपरं परनिहाणं' इत्यपि पदच्छेदः, एतस्प्रतिसंस्कृतं तु तदैवम्-'भविकजनानां अन्दकरं कल्याणपरं परनिभानाम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy