SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिप्रणीतम् । २३३ Oh Lord of sages ! those who have rightly resorted to Thy lofty pair of feet do not take into account even the terrible and enormous elephant who has come very close to them, with its mace-like tusks resembling the moon in whiteness, with its inclination (or rage ] excited by the upraising of long trunks, with its pair of eyes yellow like honey and with its ( dark ) figure reminding of the cloud surcharged with water. 14-15. समरम्मि तिक्खखग्गा-भिग्घायपविद्धउ यकबंधे । कुंतविणिभिन्नकरिकलह-मुक्कसिक्कारपवरम्मि ॥ निजिअदप्पुद्धररिउ-नरिंदनिवहा भडा जसं धवलं । पावंति पावपसमिण ! 'पास'जिण! तुहप्पभावेणं ॥१६-१७॥-युग्मम् [समरे तीक्ष्णखड्गाभिघातप्रेरितोद्धुतकबन्धे। कुन्तविनिर्भिन्नकरिकलभमुक्तसीत्कारप्रवरे ॥ निर्जितदोबुररिपुनरेन्द्रनिवहा भटा यशो धवलम् । प्राप्नुवन्ति पापप्रशमन ! पार्श्वजिन! तव प्रभावेण ॥] समरे तीक्ष्णा ये खड्गास्तेषामभिघाताः-प्रहारास्तैः 'पविद्धमणुवयारं' इतिवत् 'पविद्ध'शब्दस्यानियन्त्रितार्थवृत्तित्वादनियन्त्रितम्-उच्छृङ्खलं यथा भवत्येवमुद्धता-इतस्ततो नर्तितुं प्रवृत्ता उच्छलिता वा। अथवा 'पविद्धं पेरियए' इति देशीवचनात् 'पविद्ध' त्ति तीक्ष्णखड्गाभिघातेन प्रेरिताः सन्तः उद्धता वा कबन्धा-अशीर्षा रुण्डा यत्र । कुन्तैः-शस्त्रभेदैः विशेषेण वा निर्भिमा-विदारिताङ्गा ये करिकलभास्तैर्मुक्ता ये सीत्काराः-सीत्कृतरवास्तैः प्रवरे, 'पउर' त्ति पाठे प्रचुरे । 'विणिभिन्न' त्ति 'अन्त्यव्यञ्जनस्य' (सिद्ध०८-१-११) इति निरोरलुक् ॥ तादृशे समरे भटा धवलं यशः-साधुवादं प्राप्नुवन्ति हे पार्श्वजिन । तय प्रभावेण । पापं-अशुभं कर्म प्रशमयतीति पापप्रशमनस्तस्यामन्त्रणम् । भटाः किंविधाः? निर्जितो-निश्चितं पराजितो दर्पोक्षुराणाम्-अभिमानोन्नतानां रिपुनरेन्द्राणां निवहःसमूहो यैः॥१६-१७ ॥ १'परम्मि' इत्यपि पाठः 'प्रचुरे' इत्यर्थकः। २ सम्पूर्ण पचं तच्छाया चैवर (प्रवचनसारोद्धारे द्वा० २, गा० १५६) "पविद्धमणुवचारं जं अपितो णितिओहोह। जस्थ व तस्थ व उजाइ कयकिच्चोऽवक्खरं चेव ॥" प्रविद्धमनुपचारं यदर्पयन् नियत्रित्तो भवति । यत्र वा तन्त्र वा उज्झित्वा कृतकृत्योऽवस्करं चैव। ३ 'पेरप(1) इति' इति स्व-पाठः । भ०३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy