SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिप्रणीतं ॥ भयहरेत्यपरनामकं नमिऊणस्तोत्रम् ॥ (चिरन्तनमुनिरत्नरचितावचूरिसमेतम् ) अहम् । आदौ कविर्मङ्गलाभिधानपुरःसरं प्रस्तावनागाथामाह - नमिऊण पणयसुरगण-चूडामणिकिरणरंजिअं मुणिणो। चलणजुअलं महाभय-पणासणं संथवं वुच्छं ॥१॥ [नत्वा प्रणतसुरगणचूडामणिकिरणरञ्जितं मुनेः। चरणयुगलं महाभयप्रणाशनं संस्तवं वक्ष्ये ॥ नत्वा चरणयुगलम् । कस्य ? मुनेः-सर्वज्ञस्य । उत्तरत्र (गा०५) 'पासजिणचलण' इत्यादावनेकशः (गा० १७-१९, २१) नामकीर्तनसामर्थ्यात् श्रीपार्श्वनाथस्य चरणयुगलम् । किविशिष्टम् ? प्रणताः-आदिकर्मणि क्तविधानात् नन्तुमारब्धा ये सुरगणास्तेषां चूडाः-शिखास्तासु ये मणयस्तेषां किरणैः रञ्जितं-विच्छुरितं यत् तत् । 'वुच्छं' ति वक्ष्ये, करिष्यामि इत्यर्थः । कम् ? सम्यक् स्तूयतेऽनेन स्तुत्य इति करणेऽणि संस्तवस्तम् । स्तवशब्देनैव सिद्धे समुपसर्गो वैशिष्ट्यं द्योतयति, वैशिष्ट्यं चार्थप्रापणानर्थप्रतिघातसामर्थ्यात् । तत्रानर्थप्रतिघातकत्वमाह, महान्ति यानि जल-ज्वलनादिषोडशपदार्थसमुत्थानि [ यानि यानि ] भयानि तानि, प्रकर्षेण इतरभयनाशनपदार्थेभ्य आधिक्येन नाशयति महाभयप्रणाशनस्तम् । अनर्थे च प्रतिहते अर्थप्राप्तिरयत्नसिद्धैव, अथवा महाश्च-उत्सवा अभयं चभयाभावस्तयोविषये पणं अवश्यमेतानि कुर्यामिति निश्चयरूपं असति-आदत्ते अपीयसां (अनेन ?) असूधातोः कर्तर्यनिटि महाभयपणासनस्तम् । अनेन च व्याख्यानेनार्थप्रेतिपत्तिसामर्थ्यमप्युक्तं भवति । 'चलण' त्ति हरिद्रादित्वाद् लत्वम् ॥१॥ Having bowed to the 'ascetic's pair of feet which are coloured by rays of crest-jewels of an assemblage of the celestials who have made obeisance to (Him), I shall compose ( in His honour) a hymn which will destroy great dangers [ or which ought to be recited at the time of festivals and safety 1.-1 १'स्तेषां मण.' इति ख-पाठः। २ 'मस्याह' इति ख-पाठः। ३ 'नाशित'इति ख-पाठः। ४ 'महाभय भयाः' इति क-पाठः। ५ प्राप्तिसा०। ६ 'हरिद्रादौ का' इति सिद्धहैमे (4-1-२५४)। 1 Lord Pärs'va's, भ० २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy