SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २२४ पद्यप्रतीकम् श्रीकल्याणमन्दिरस्तोत्रगतपद्यानामकाराद्यनुक्रमः । भ ( १ ) भो भो प्रमादमवधूय भजध्वमेन म ( २ ) मुच्यन्त एव मनुजाः सहसा जिनेन्द्र ! मोहक्षयादनुभवन्नपि नाथ ! मर्त्यो य ( ५ ) यद् गर्ज दूर्जितधनौघमदभ्रभीमं नाथ ! भवहि सरोरुहाणां यस्मिन् हरप्रभृतयोऽपि हतप्रभावाः यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः ये योगिनामपि न यान्ति गुणास्तवेश ! Jain Education International पद्याङ्कः २५ ४ ३२ ४२ ११ २ ६ पद्यप्रतीकम् व ( १ ) विश्वेश्वरोऽपि जनपालक ! दुर्गतस्त्वं श ( १ ) श्यामं गभीरगिरमुज्ज्वलहेमरत्नस ( ५ ) सामान्यतोSपि तव वर्णयितुं स्वरूपस्थाने गभीर हृदयोदधिसम्भवायाः स्वामिन्ननल्पगरिमाणमपि प्रपन्नास्वामिन्! सुदूरमवनम्य समुत्पतन्तो स्वेन प्रपूरितजगत्रयपिण्डितेन ह ( १ ) हृद्वर्तिनि त्वयि विभो ! शिथिलीभवन्ति For Private & Personal Use Only पधाङ्कः ३० my m २१ १२ २२ २७ www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy