SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीकल्याणमन्दिरस्तोत्रगतपद्यानामकारायनुक्रमः । २३ पद्यप्रतीकम् पद्याङ्कः । पद्यप्रतीकम् पद्याङ्क: वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान् वक्त्रं क्व ते सुरनरोरगनेत्रहारि वलगत्तुरङ्गगजगर्जितभीमनाद श (१) श्योतन्मदाविलविलोलकपोलमूल ४ सम्पूर्णमण्डलशशाङ्ककलाकलाप१३ | सिंहासने मणिमयूखशिखाविचित्रे ३८ सोऽहं तथापि तव भक्तिवशान्मुनीश! स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां. ३४ । स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् ५ २२ श्रीकल्याणमन्दिरस्तोत्रगतपद्यानामकाराद्यनुक्रमः । आ (३) पद्यप्रतीकम् पद्याङ्कः | पद्यप्रतीकम् पद्याकः जन्मान्तरेऽपि तव पादयुगं न देव! ३६ अन्तः सदैव जिन ! यस्य विभाव्यसे त्वं १६ अभ्युद्यतोऽस्मि तव नाथ ! जडाशयोऽपि ५ | त्वं तारको जिन ! कथं भविनां त एव १० अस्मिन्नपारभववारिनिधौ मुनीश! ३५ | त्वं नाथ ! जन्मजलधेर्विपराङ्मुखोऽपि २९ त्वं नाथ! दुःखिजनवत्सल ! हे शरण्य ! ३९ आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि ३८ त्वामेव वीततमसं परवादिनोऽपि १८ आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या त्वां योगिनो जिन ! सदा परमात्मरूप- १४ आस्तामचिन्त्यमहिमा जिन ! संस्तवस्ते द (२) दिव्यस्रजो जिन ! नमत्रिदशाधिपाना- २८ इत्थं समाहितधियो विधिवजिनेन्द्र! ४३ | देवेन्द्रवन्ध ! विदिताखिलवस्तुसार! ४१ उ (२) ध (४) उद्गच्छता तव शितिद्युतिमण्डलेन धन्यास्त एव भुवनाधिप ! ये त्रिसन्ध्य- ३४ उयोतितेषु भवता भुवनेषु नाथ ! २६ | धर्मोपदेशसमये सविधानुभावाक (२) ध्यानाजिनेश ! भवतो भविनः क्षणेन कल्याणमन्दिरमुदारमवद्यभेदि ध्वस्तोर्ध्वकेशविकृताकृतिमय॑मुण्डक्रोधस्त्वया यदि विभो ! प्रथमं निरस्तो १३ न (२) निःसङ्ख्यसारशरणं शरणं शरण्यचित्रं विभो ! कथमवाङ्मुखवृन्तमेव २० नूनं न मोहतिमिरावृतलोचनेन ज (२) प (१) जननयनकुमुदचन्द्र! ४४ | प्राग्भारसम्भृतनभांसि रजांसि रोषा ३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy