SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ भक्तामरस्तोत्रम् "पूया जिणंदेसु रई वएसु जत्तो य सामाइयपोसहेसु । दाणं सुपत्ते भमणं सुतित्थे सुसाहुसेवा सिवलोयमग्गो ॥१॥"-उपजातिः । इति गुरूपदिष्टं धर्म साधयति स्म । स धनोपार्जनाय सार्थिकैः सह 'साकेत'पुरमचलत्। क्रमेण सिंहशार्दूलभयङ्करी व्याघ्रव्यालचित्रकरौद्रीं श्रमद्भिलमालां शून्यदीर्घमालां (?) विषमविषधराधिष्ठितां वनानीमध्युवास सार्थः । तत्र पवित्रतरुतले सरिजले स्नात्वा यावद् देवराजः स्तवं सस्मार तावत् तडित्तुल्यजाज्वल्यमानपिङ्गनेत्रदंष्ट्राकरालवत्रं तीक्ष्णतरनखरं दीर्घलाषेलास्फालनध्वनितभूधरकन्दरं तत्क्षणहतकुम्भिकुम्भस्थलनिःसृतरक्तमुक्ताफलच्छुरितभूतलं गुरुबुक्कावणं केसरिणं सार्थजनो ददर्श । भयद्रुताः सर्वे देवराजस्थानप्रदेशमागताः । स पञ्चत्रिंशद्वृत्तस्मृतितुष्टचकाप्रसादादस्तभ्नात् सिंहम् । हिंस्रोऽपि कृपालुः क्रोधनोऽपि क्षमी जातो हर्यक्षो विलक्षः क्रमचङ्गमणाक्षमः । रञ्जिताः सार्थिका ददृशुः शान्तं पारीन्द्रम् । मृगराजोऽपि स्तुतिस्मृतिभा देवराजं नत्वा तदने मौक्तिकत्रयं नखरेभ्यः प्रक्षिप्य यथास्थानमगमत् । सर्वे तुष्टुवुस्तन्मन्त्रमहिमानम् । स प्रथमजिनस्तवप्रभावमवर्णयत् । सार्थिकेऽभ्यो धर्मोपदेशं दत्तवांश्च । यथा "विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरति(रुचि)र्व्यसनं-श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ १॥-द्रुतविलम्बितम् वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिगुरौ नम्रता विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद् भयम् । भक्तिश्चार्हति शक्तिरात्मदमने संसर्गमुक्तिः खले यत्रैते निवसन्ति निर्मलगुणाः श्लाघ्यास्त एव क्षितौ ॥ २॥"-शार्दूल० इति श्रुत्वा सर्वे जिनधर्मभाजो जाताः। देवराज गुरुमिवामंसत । क्रमेण 'साकेत'पुरं प्राप । रासोद्भवविक्रयाद् धनर्द्धिः । धर्मोदयात् सम्पन्नं सर्वम् । उक्तं च "राज्यं च सम्पदो भोगाः, कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्यं, धर्मस्यैतत् फलं विदुः॥३॥" पुनः 'श्री'पुरमागत्य श्रीविलासमकरोद् देवराजो धनी ॥ ॥ इति द्वाविंशी कथा। १ छाया पूजा जिनेन्द्रेषु रतिव्रतेपु यत्न व सामायिकपोपधेषु । दानं सुपात्रे भ्रमणं सुनीर्थे सुसाधुसेवा शिवलोकमार्गः ॥ २ सिंहः।। ३ रसोद्भवं मौक्तिकम् । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy