SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ८८ महिमकथा यथा भक्तामर स्तोत्रम् श्रीगूर्जर मण्डलेषु श्रीधवलवके श्रीश्रीमालवंशमौक्तिकं पाहापुत्रो जिणहाख्यः श्रावकोsकिञ्चनत्वाद् घृतकुतुपकर्पासकणादिव हने नाजीविकां चकार । सोऽन्यदा निजगुरूणां श्री अभयदेवसूरीणां धर्मागारमगात् । वन्दिता गुरवः । गुरुभिर्धर्मलाभपूर्वकं — “धर्मः सनातनो येषां दर्शनप्रतिभूरभूत् । परित्यजति किं नाम, तेषां मन्दिरमिन्दिरा ॥ १ ॥” धवलक्ककवास्तव्यो, जिण हा कोऽतिदुर्गतः । चक्रेश्वरीप्रसादेन, दण्डाधीशोऽजनिष्ट सः ॥ १॥ इति धर्मोपदेशो दत्तः । तेनोक्तम् - भगवन् ! स्वोदरभरणासहस्य दरिद्रस्य का धर्म - क्रिया ? । उक्तं च "णवंत सुणहि सयणा बंधजणआणवडिच्छओ । कज्जकालि सयमेव लोउ तसु होइ 'बिइज्जओ ॥ १ ॥ उलदेउल गणइ भणइ ईसर ! वइ तुहं सिरि १ लक्ष्मीः । २ छाया- Jain Education International दारिदिय मनसंधि ठामु तुहूं बाहिरि नीसरी ॥ २ ॥ रे दारिद्र्य ! नमस्तुभ्यं, सिद्धोऽहं त्वत्प्रसादतः । अहं सर्वत्र पश्यामि मां कोऽपि हि न पश्यति ॥ ३ ॥ " - अनु० इत्युक्ते प्रभुभिर्देवालयात् पद्मकोशस्था श्री पार्श्वप्रतिमा चक्रेश्वरीमूर्तिसनाथा दापिता । कलिकुण्डाम्नायो भक्तामरस्तवश्च स्मर्तव्य इत्युक्तः प्रभून् नत्वा गृहमगात् । गृहमार्गे च शुचिः पार्श्वविम्बमार्चिचत् त्रिः स्तवं मन्त्रं च सस्मार । एवं कुर्वन् जिनभाह्वोऽन्यदा ग्राममगमत् । तत्र त्रियामायां स्तवस्त्रयस्त्रिंशद्वृत्तगुणनक्षणे तत्पुरस्तेजःपुञ्जराजमानं सूर्यमण्डलसमानं प्रादुर्भूतं विमानम् । ततोऽवातरत् चक्रेश्वरीप्रतीहारी ( आह च ) भद्र ! श्री आदिदेवस्तवस्मृतेः श्रीपार्श्वविम्बार्चनात् तुष्टा मत्स्वामिनी चत्रा त्वां सधनमजेयं चिकीर्षुरिदं रत्नं दत्तवती । त्वया भुजे बद्धं रलं सर्ववश्यं करिष्यतीत्युक्तः सोऽग्रहीत् । साऽन्तरधात् । निजभुजे बद्ध्वा प्रातर्गृहं व्रजन् मार्गे त्रिभिचारैरुक्तः - भो वणिज ! मुच धनवतां सुहृत्स्वजना बान्धवजना आज्ञाप्रतीच्छकाः । कार्यकाले स्वयमेव लोकः तेषां भवति द्वितीयीकः ॥ १ ॥ राजकुले देवकुले गणयति भणति ईश्वर ! वै तव श्रीः । दारिद्ये मनोरुद्धं स्थानं त्वं बहिः निस्सर ॥ २ ॥ ३' पुहि सयणबंधुजणु आणवडिन्नओ' इति ख- पाठः । ४ 'वियत्थओ' इति क- पाठः । गणइ० तुहुं सरि०' इति ख- पाठः । ६ 'जिणहाकोऽन्यदा' इति ग-पाठः । For Private & Personal Use Only ५ ' रालउदेउल www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy