SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् ७१. यो विमलकलया भुवनमलङ्कुरुते स नमस्यः । अथ (वा) क्षितिः - पृथ्वी तलं - पातालं अमलंस्वर्गस्तेषां त्रयाणां लोकानां भूषणाय । हे ईश ! तुभ्यं नमोऽस्तु । त्रिजगतः - त्रैलोक्यस्य परमेश्वराय - प्रकृष्टनाथाय । यो जगदीशः स नम्य एव । हे जिन ! तुभ्यं नमोऽस्तु । भवोदधिशोषणाय - संसारसागरसन्तापनाय । यो दुरन्तं संसृतिजलधिं शोषितवान् स मस्कारा एव इति । वृत्तार्थः ॥ २६ ॥ मन्त्रोऽपि - ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः | सुरभि सद्यस्क पीतपुष्पैर्लक्षजापात् सिद्धिः । महिनि कथा - श्रीअणहिलवाट के श्रीमालवंश्यो निःस्वो वणिगवसत् । स परिसर ग्रामेभ्यः शिरःपुट्टलकैश्चनकविक्रयणाच्चनिक इति प्रतीतः । तस्यैकदा ग्रामं गच्छतो मार्गे श्रीउद्योतनसूरयो गुरवो मिलिताः । तेन भक्तिपूर्वं वन्दिताः । गुरुभिर्धर्मपृच्छा कृता । तेनोक्तम् - प्रभो ! को धर्मनिर्वाहः ? सर्वत्र पराभूयते दरिद्रः । उक्तं च 1 गुरुभिरूचे श्रेष्ठी चनिकनामा यः, पत्तने दुर्गतोऽभवत् । 'तुभ्यं नमो नमस्कारा - च्छ्रिया स्वर्णपतीकृतः ॥ १ ॥ - अनु० Jain Education International "पंथेसमा नत्थि जरा, दारिदसमो पराभवो नत्थि । मरणसमं नत्थि भयं, छुहासमा वेयणा नत्थि ॥ १ ॥ " - आर्या "धर्माद् धनं धनत एव समस्त कामाः कामेभ्य एव सुखमिन्द्रियजं समग्रम् । कार्यार्थिना हि खलु कारणमेषणीयं धर्मों विधेय इति तत्त्वविदो वदन्ति ॥ १ ॥ - वसन्त० इति स्वस्य षड्विंशं वृत्तं भाणंभाणं पञ्चासरपार्श्वदेवो नमस्करणीयः । शक्तितस्त्यातपसी भवतः । शीलमित्याङ्गिको गुणः पालनीयः । महालक्ष्मीमन्त्रश्च जप्य इति । सोऽवदत् - सर्वमेतत् करिष्ये । गुरून् नत्वा स्वकृत्ये लग्नः । ' तुभ्यं नमो' भणनपूर्व पार्श्व नित्यं वन्दे | नमस्काराष्टशतमजपत् । परजनीं जननी भगिनीवदमंस्त । यत्र ग्रामे चनकार्थं वत्राज तदन्तरा युगादिदेवभक्ता महालक्ष्मी मूर्तिः । आगच्छन् गच्छन् तां नमोऽकरोत् । एवं कुर्वतः षण्मासी गता । अन्येद्युर्मध्याह्ने श्रीमासादे दिव्याभरणवसनां सहसनां कुङ्कुमादिकृताङ्गरागां सरागामङ्गनामपश्यत् । सा तमाह-भो पौट्टलिक ! किं करोषि ? । स आह १ छाया- पन्समा नास्ति जरा दारिद्र्यसमः पराभवो नास्ति । मरणसमं नास्ति भयं क्षुधासमा वेदना नास्ति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy