SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् 24 औपम्ये यथा— सहस्रकिरणः - सूर्यो दूरे तिष्ठतु, प्रमैन- अरुणच्छामैन पद्माकरेषु प्रस्तु जलजानि-मुकुलरूपकमलानि विकाशभाञ्जि - स्मेराणि कुरुते । यदा सूर्योदयात् पूर्वप्रवर्तिनी प्रभातप्रभा पद्मविकाशिनी स्यात्, तदा सूर्यस्य किमुच्यते ? । लक्षा भगवद्गुणोत्कीर्तनं स्तवनमाहात्म्यं न कश्चिद् वक्तुमलम् । जिननामग्रहणसंकथैव सर्ववुरितनाशिनीतिवृत्तार्थः ॥९॥ अत्र मन्त्रो यथा ॐ ह्रीं श्रीचक्रेश्वरी (रि?) मम रक्षां कुरु कुरु स्वाहा, सर्वरक्षाकरी भगवती केशववत् । " निराकृत्य हरिं मार्गे, केशवो याति संस्तवात् । पृष्ठे कृत्वा ततो देव्या, रसकूपाद् बहिः कृतः ॥ १ ॥ - अनु० भिल्लाटी तृषं क्षित्वा, वने च जलयोगतः । दुरितानि क्षयं जग्मु श्वकाराह्नि जिनालयम् ॥ २ ॥” -युग्मम् वसन्तपुरे केशवो नाम निर्धनो वणिक् वसति स्म । सोऽन्यदा जैनगुरुदेशनामश्रौषीत् "धर्मो मङ्गलमुत्तमं नरसुरश्रीभुक्तिमुक्तिप्रदो धर्मः पाति पितेव वत्सलतया मातेव पुष्णाति च । धर्मः सद्गुणसङ्ग्रहे गुरुरिव स्वामीव राज्यप्रदो धर्मः स्निह्यति बन्धुवद् दिशति वा कल्पद्रुवद् बाञ्छित्तम् ॥१॥" - शाई ० किञ्च "कॅल्लाणकोडिजणणी, दुरंतदुरिआरिचम्मनिठ्ठवणी । संसार जलहितरणी, इक्कुच्चिय होइ जीवदया ॥ २ ॥" - आर्या इति श्रुत्वा हिंसाविरतिव्रतमग्रहीत् । भक्तामर स्तवमपाठीत् । केशवो धनं विना सर्व जात्यादिकमनर्थ मेने । उक्तं च सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ १ ॥ " - उपजातिः अतो धनार्जनचिकीर्देशान्तरमसरत् । मार्गे गच्छन् सार्थाद् भ्रष्टः पञ्चवदनेन रुद्धः प्रतवमस्मात् । सिंहोऽनश्यत् । ततः केनचित् कापालिना विप्रतार्थ धनाशया रस१ 'औपम्यं यथा' इति क- पाठः । २ '० गुणकीर्तनं' इति म-पाठः । ३ 'मनोऽयम्' इति क-पाठः । ४ छाय "यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः भ० ४ ५ उपजाति -कक्षणम् - Jain Education International कल्याणकोटिजनमी, दुरन्तदुरितारिवर्गनिष्ठापनी । संसारजलधितरणी, एकैव भवति जीवदना ॥ ""स्वादिन्द्रवज्रा यदि तौ जगौ म, उपेन्द्रवज्रा जतजास्ततो गौ । अनन्तरोदीरित लक्ष्मभाजी, पादौ यदीयादुपजातयस्ताः ॥" For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy