________________
४६
5
महोपाध्यायमेघविजयगणिकृतं
[पञ्चमः सर्गः सरससरसा तीरे धीरे स्फुटे तटिनीतटे
पटनिलयने पूर्व जीवाह्वयेन निवेशिते । प्रभुरधिवसन् शुद्धाचारैः पटुर्बटुभिः स्तुतः __ शबरविषयं धर्माऽऽधानः स पावनमादधे ॥५५॥
मगमनिकायोगाद योगातिशायिमहखिनां __ समुदययुतः प्रापद् व्यापभरस्य विनाशकः। विशदचरणोत्साही नाहीपुरं नृपुरन्दर
प्रणमतशिरोरत्नज्योतिःपरीतपदः प्रभुः ॥५६॥ अधिगतगणाधीशाभ्यासाऽऽगमान मुदमावहन __ उदयनगराधीशः प्रातर्जनैरथ तुष्टुवे । जय जय विभो ! त्वं सुन्दर्या विलोकनमादरात्
कुरु गणगुरुपातौ पुर्या महोत्सवसन्ततेः ॥१७॥ प्रतिजनगृहं जज्ञे पुष्पस्रजामवलम्बनं
प्रसृमरयशोराशेर्भासां गुरोरिव साम्प्रतम् । निशि दिशि दिशि खैरभ्रान्त्या द्विजाधिपतिप्रिया
पटलकमिव प्रातब्रह्मप्रवृत्तमिवाचलम् ॥ ५८॥ उदयननगे सौरं तेजश्चकार सरागता
मुदयनगरेऽप्येतचेतश्चमत्कृतिकारणम् । सपदि कमलाऽऽमोदः प्रादुर्बभूव ततो द्वये
भुवि सुमनसां राज्या राज्यातिशायिमुदो धृताः ॥१९॥ अशुभततरां लक्ष्मीस्तााग्रजातिसमुत्थिता __ व्यपहृततमा रत्नश्रेणी विभूषणभासुरा । प्रगुणिततरालङ्कारश्रीस्तथा हयवाहने
वदति विभवं सौरांशूनामुपस्थितिशालिनम् ॥ ६॥ प्रसरति परं सौरे गौरे रुचां निचये चये
दधति सुतरां वैवर्ण्य ते द्विजेशकलाभराः। प्रकृतिशिशिरा अप्याँस्थायै मुदां न कलङ्किनो न भवति रतिर्दोषाधारे सुवृत्तमहोदये ॥ ६१ ॥
15
20
15511 'सरससरसाम्' सुष्टुसरोवराणां कोकायेतादि-17 'परीतपदः' परीता परिवेष्टिता पादा यस्य सः। कुण्डानाम्। 2'तटिनीतटे' मन्दाकिनीनदीतीरे। 3 'शनरविषयम्' भिल्लप्रदेशम्। 4 'पावनम्' पवित्रम्।
[60] 8 'ताप्रिजाति" ताा अश्वास्तेष्वप्यप्रजातिः श्रेष्ठः। [56] 5 'क्रमगमनिकायोगात्' क्रमैः पादैः गमनिका विहार- [61] 9 'द्विजेशकलाभराः' द्विजेशश्चन्द्रस्तस्य कलाभराः । तस्य योगात् । 6 'विशदचरणोत्साही' निर्मलचारित्रे उत्साही । 10 'मास्यायै' स्थित्यै।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org