________________
महोपाध्यायमेघविजयगणिकृतं
[प्रथमः सर्ग: प्रयान्ति ये प्रेम जनेष्वपूर्व वैधेयराजोऽपि विना निमित्तम् । परस्य वैकृत्यनिबद्धचित्तास्ते सज्जनाः सन्तु मयि प्रसन्नाः ॥ ३३ ॥ मुंखे निबन्धस्य खेलप्रवृत्तिं बुधाः सुधावन्न मुधाऽऽ'द्रियन्ते । स्रवेद विनैतां विलसत्पदा गौरसौ रसौघं न यतोऽद्भुताऽपि ॥ ३४ ॥ स भासतामन्यगुणानुरागः सभा संतामुल्लसतीव यस्मात् । प्रमोदयं प्राप्य गवां रहस्ये प्रमोदयन्ती हृदयं कवीनाम् ॥ ३५॥ लभ्याः कवीनां सुकृतः पुराणैः सभ्याः कृपापूर्णदृशं दिशन्तु । ययाऽबन्धुप्रभयेव लोकोऽपदोषवृत्तिनिरिसानुरागः ॥३६॥ जगद्गुरूणामतिगौरवेणाभिनम्य सम्यक् चरणारविन्दम् । प्रारभ्यतेऽपूर्वधियाऽनुभाव्यं श्राव्यं मया 'दिगविजयाख्यकाव्यम् ॥ ३७॥ इहास्ति जैम्बूपपदः प्रथीयान् , द्वीपोवनीपः सकलाश्रयाणाम् । प्रदीपरूपः खसमीपवृत्त्योरूर्द्धस्थिताऽधः स्थितलोकयोर्यः ॥ ३८ ॥ खैर्णाऽऽतपत्रप्रतिमं सुमेरुमुच्चैर्दधानः क्षितिभृत्प्रधानः। शीतातिशीतोदकयो रयाभ्यां कृतोत्तरासङ्ग इवैष रेजे ॥ ३९॥
10
[३३] १ 'अपूर्व प्रेम' अप्रेमो द्वेष इत्यर्थः।
[३४] ५ 'गौः' वाणी सुरभिश्च । २'वैधेयराजोऽपि' मूर्खवरा अपि पक्षे विधेय एव वैधेयो [३५] ६ 'सभा सतामुल्लसतीव' सतां समा उल्लसतीव । विनयी तद्राजोऽपि । विनयकराः सन्तः । ३ 'विना निमित्तम् ७ 'प्रमोदयम्' ज्ञानोदयम् । निष्कारणं स्वार्थ विना पक्षे निरर्थकम् ।।
[३६] ८ 'अपदोषवृत्तिः' अपगता दोषवृत्तिर्यस्मात् सः । ४ 'परस्य वैकृत्यनिबद्धचित्ताः' परदूषणलममनसः पक्षे वै | ९ 'गिरिसानुरागः' इति समस्तपदे पर्वतेषु सानूनां शिखनिश्चितं परस्य कार्यानुरागिमनसः ।
राणां रागो लोहितिमा।
13811वैधेय' वैधेयो मूर्खः 'वैधेयो मातृशासितः' इति । [37] 17 'जगद्गुरूणाम्' जगतो गुरवस्तेषाम् । अत्र [ है. का० ३ श्लो० १६ ] 'वैधेय' विनयस्थः 'विधेये विनयस्थः 'जगहुरु' इत्यनेन हीरविजयसूरेः स्मरणं संभाव्यते तस्य स्यात्' इति [है. कां. ३ श्लो० ९६]
| तथाविधबिरुदत्वात् । [34] 2 'मुखे' प्रारम्भ। 3 'निवन्धस्य' ग्रन्थस्य । 4 'खल- | 18 अपर्वधिया' अपर्वबमा अथवा पर्वधित
18 'अपूर्वधिया' अपूर्वबुद्ध्या अथवा 'पूर्वधिया' इति पदखे प्रवृत्तिम्' दुर्जनप्रवृत्तिम्।
पूर्वेषां बुद्ध्या यथा पूर्वैः कथितं तथैव ।। 5 'बुधाः' पण्डिताः कवयः ग्रन्थकर्तार इति यावत् । ____19 'अनुभाव्य' खयमनुभूयमानं चरित्रविषयं खं प्रयुज्येति ।
6 'आद्रियन्ते' गृह्णन्ति । 7 "विलसत्पदा' विलसन्ति पदानि | 20 'श्राव्यम्' श्रोतुं श्रावयितुं वा योग्यम् । पादा वा यस्यां सा । 8 'रसौघम् शृङ्गारवीरादिरसानां ओघःप्रवाहः। [38] 21 'जम्बूपपदः' उप समीपे पूर्व वा पदस्येत्युपपदं
[35] 9 'भासताम्' दीप्याताम् 'भासि' दीप्तौ इति धातोः जम्बू उपपदं यस्य सः। जम्बूतरुप्रधानलाजम्बूद्वीपः। पञ्चम्याः रूपम् । 10 'अन्यगुणानुरागः' अन्येषां गुणानामनुरागः22 'प्रथीयान्' विस्तृतः। 'योजनशतसहस्रविष्कम्भो जम्बूप्रीतिः। 11 'गवाम्' वाणीनाम् । 12 'प्रमोदयन्ती' आनन्द-द्वीपः' इति [ तत्त्वार्थः ३-९] 23 'अवनीपः' अवनीं पृथ्वी पाति यन्ती प्रमोदं कुर्वन्ती।
रक्षतीत्यवनीपः राजा। [36] 13 'कृपापूर्णदृशम्' कृपया प्रसादेन पूर्णाश्च ते दृशस्तम् । 139124 ‘स्वर्णातपत्रप्रतिमम्' सुवर्णस्य छत्रतुल्यम्। 25 अथवा कृपाविजयः इति स्वगुरोर्नाम स्मृतम् । 14 'अब्जबन्धु- 'क्षितिभृत्प्रधानः' पर्वतेषु श्रेष्ठः। 26 'शीतातिशीतोदकयोः' शीतप्रभया' सूर्यकान्त्या । अथवा चरित्रनायकस्य 'प्रभ' इत्यनेन श्रीप्रभ- लातिशीतल जलयुक्तयोः 'शीता' 'अतिशीता' इति नान्यौ नद्यौ । सुरेः स्मरणम् । 15 गिरि सानुराग इति पदविभागे 'गिरि' 27 'रयाभ्याम्' वेगाभ्याम् । 28 'उत्तरासगः' प्रावारः “वैकक्षे वाण्याम् । 16 'सानुरागः' अनुरागेन प्रीत्या सह वर्तमान इति। प्रावारोत्तरासङ्गो बृहतिकाऽपि च" इति [है. कां० ३ श्लो० ३३६]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org