________________
पद्य १००-१२५ ]
दिग्विजय महाकाव्यम्
5
घनतरतरुशाखाच्छादनात् काननेषु न तरणिकिरणानां कापि संक्लेशलेशः । घन इव वनभूमौ संनिविष्टस्तदीयप्रकटकपटवृत्त्या विश्वविभ्रान्तिखिन्नः ॥ ११६ ॥ प्रमदवन विशोकाशोकवृक्षेष्वधस्तान्मधुरमधुप देन्नोद्भिन्नकन्दर्पसेना । जगति विजयलब्ध्या गीयमानाऽलिवृन्दैर्युवतिजनमनःस्थं मानभारं जहार ॥ ११७ ॥ भवति परसूर्यपश्यता राजदारेष्विति चतुरवचोभिः पूर्वभूचञ्चलाक्षी । गुरुतरतरुराज्या संवृणोतीव सर्वां तनुमनुपदगङ्गासङ्गमादेव साध्वी ॥ ११८ ॥ त्रिकरणदृढशक्त्या मातुरापन्निवार्या तनयविनयवृत्तिः सद्भिरेवं प्रधार्या । व्यपहृत इति भूमेर्भूमिजैः पूर्वगोत्राचरणचणमनोभिः सूर्यजन्योऽभितापः ॥ ११९ ॥ वनमिह बहुरम्भाssरम्भसम्भावनीयं द्विजनिवह परीताशोक लोकार्चनीयम् । भवनमपि च तादृक् पूर्वदेशे निवेशे
भवति विभवसाम्ये प्रायशः संनियोगः ॥ १२० ॥ बहुसुमनसां स्मेरीभावः पुरेषु यथोत्सवे प्रभवति वयोयोग्यस्तालाकरः सुधियां मुदे । भजति सरसामालीं प्राप्याङ्गनारमणाऽऽदरं
पथि विचरता तेनोद्याने तथा ददृशे स्थितिः ॥ १२१ ॥ ललितमसकृत् क्रीडाssरामे कपेर्न वृषाकपेः
कचिदपि न वै तालस्तालः परं धृतगौरवः । शुकपरिचयः पाठे नॄणां नवांशुकसंचयः
प्रमुदिततयाऽऽदेशेशेन व्यलोकि महौजसा ॥ १२२ ॥ सुरतरुचिता वाटीपाटी स्त्रियाः कचपद्धतेः
सुरतरुचिताऽऽदेशे तस्याद्भुतं समजीजनत् । नवकुलरुचिप्रीत्येभ्यानां मिथो जनभोजनं
नवकुलरुचिप्रौढोद्याने पुनर्न महोत्सवम् ॥ १२३ ॥ पुरि भजनः सर्वो गर्वोद्धुरो धृतकशुक
स्तत इव वधूवर्गः पौरः पराकृतकञ्चुकः । उपवनगतौ तेनापायि स्फुरत् कलिका लता
कचिदुपनता देवान्नैवावनेः कलिकालता ॥ १२४ ॥ (दृढतरकुचप्रौढत्वेनावरीतुमशक्यतां
प्रथयितुमिव स्पष्टीकुर्वन्न तद्गुणसंगतिम् ॥ १२४ ॥ ) [ इति वा उत्तरार्द्धपाठः । ]
स वनविषयं स्थाने स्थित्या यया वसुपायिनां सवनविषयं स्थाने गृह्णन् मनो वसुपायिनाम् । प्रसवकलिकालाssस्यं पश्यन् कचिद् भ्रमरोचितं
पथि न कलिकालाऽऽस्यं कञ्चिन्नरं भ्रमरोचितम् ॥ १२५ ॥
Jain Education International
For Private
Personal Use Only
११५
10
115
20
25
30
35
www.jainelibrary.org