________________
दिग्विजयमहाकाव्यम्
न विप्रयुक्तिर्मधुरा ने वास्तवमैदः प्रबोधे विदुरार्हता गुणम् ।
विप्रयुक्तिर्मधुरा वा स्तवप्रतीतिरागात् पटुतां ततो गुरुः ॥ ४६ ॥ [ क्रियागुप्तम् ] समाधिता पापरुचिर्विवर्द्धनं संसार पुण्याभ्युदयो महखिनाम् । समाधितापाऽपरुचिर्विवर्द्धनं वीरे गुरौ श्रीजिनवीरतीर्थपे ॥ ४७ ॥ पुरोगमैषी प्रयतः सैंधारणः सौधोरणः कल्पितमत्तवारणः । पुरोगमैषी प्रयतः संधारणः पीयतामित्युदिते न कोऽप्यभूत् ॥ ४८ ॥ [ स्पष्टान्धकम् ]
पोगराजत तेजसा समं सौरीप्रभा सोऽधिसरोजनालिकम् । तपोऽङ्गणे राजततेऽञ्जसा समं सिंतेंच्छदानामभिनन्दनं ततः ॥ ४९ ॥
पद्य ४०-५० ]
[ ४६] १ 'न विप्रयुक्तिमधुरा' श्राद्धानां विप्रस्य द्विजस्य युक्तिर्न मधुरा । २ 'न वास्तवम्' न तात्त्विकम् । ३ 'अदः प्रबोधे' अमीषां विप्राणां प्रबोधे उपदेशे । ४ 'विदुराईता गुणम्' विदुराः पण्डिता ये आर्हता श्राद्धा गुणमविदुः 'अविदुः ' इति क्रियागुप्तम् । ५ 'न विप्रयुक्तिः' गुरोर्विप्रयुक्तिर्वियोगो न पटुतामागात् । ६ 'मधुरा' प्रिया । ७ 'नवा स्तवन प्रतीतिरागात्' नवीना स्तवनप्रसिद्धिरागात् पटुतामागाद् 'आगाद्' इति क्रियागुतम् ॥
से दानतः खर्ग हरिप्रभावकस्तपः प्रशस्यञ्चकमे येते जयम् । सदाऽऽनैतः खर्गहरिप्रभावकसभाऽवैतस्तस्य यशश्च यं तदा ॥ ५० ॥ [ गूढचतुर्थः ]
[ ४७ ] ८ 'समाधिता' समाधेर्योगविशेषस्य भावः ९ ‘पापरुचिर्विवर्द्धनम्' विशेषेण वर्द्धनमाप, पापरुचिर्विवर्द्धनं छेदमधित । १० 'ससार पुण्याभ्युदयो महस्विनाम्' इति पदविभागे महस्विनां पुण्यः पवित्रोऽभ्युदयः ससार प्रसृतः; 'ससारपुण्याभ्युदयः' इति पदविभागे तु स प्रसिद्धः सारः श्रेष्ठः पुण्याभ्युदयः । ११ 'समाधितापाऽपरुचिर्विवर्द्धनम्' समा समस्त पापरुचिरपरुचिर्मलिना यद्वा समाधितापयतीति समाधितापा तदाऽपरुचिर्मिथ्यात्वं च्छेदमधित । समा प्राग्वत् । 'ससार' 'अधित' 'आप' इति क्रियात्रयं गुप्तम् ॥
नरकस्य भयधारिणा; 'प्रमापणे नवाऽऽपि काऽमोचि तया' इति | १५ 'साधोरण:' आधोरणा हस्तिपकास्तैः सह साधोरण: ; साधोः पदविभागे तु प्रमापणे जीवघातेऽविरतिः का न आमोचि तया मुनेः रणः शब्दः । १६ 'कल्पितमत्तवारणः' सजितो मत्तो विरत्या; 'काऽऽमोचितयानभीभृता' भीभृता नरेणाऽऽमोचितं वारणः; कल्पिता कथिता मत्ता वारणा येन सः । १७ यानं रोगार्हगमनं तस्माद् बिभ्यता, यद्वा प्रमापणे घाते विरतिः 'पुरोगमैषी' पुरोगमान् अग्रस्थान् एषते इति पुरोगमैपी । कान आपि 'वा' इति पक्षान्तरे आपीति वा, 'अमोचि' इति १८ 'प्रयतः सोद्यमः उद्यमोपदेशयुक्तः । १९ 'सधारणः ' क्रियागुप्तम् ॥ धारणा बुद्धिगुणस्तेन सहितः; धारणा ध्यानविशेषस्तेन युक्तः । २० 'प्रपीयतामित्युदिते न कोऽप्यभूत्' दृश्यतामित्युक्तेऽपि पुरः नगराद् बहिर्गमनेच्छुर्न कोप्यभूत् । प्रपीयताम् सादरं श्रूयताम् ॥
I
[ ४८ ] १२ 'पुरोगमैपी' पुरोगमाः पत्तयस्तान् इच्छतीति पुरोगमैषी । १३ 'प्रयतः ' प्रकृष्टं यतं निपादिनां पादकर्म यस्य । १४ 'सधारणः' धारणया पुष्ट्या सहितः सधारणः ।
Jain Education International
For Private
६१
[क्रियागुप्तम् ]
[ सन्दानोपमा ]
Personal Use Only
[ ४९ ] २१ 'तपोगणेऽराजत तेजसा समं सौरीप्रभा' सौरीप्रभा सूरेः सम्बन्धिनी प्रभा कान्तिः तेजसा प्रकाशेन समं तपोगणेऽराजत । २२ 'साऽधिसरोजनालिकम्' सरोजनालिकं सरसा ज्ञानेन युक्ता जनाः सरोजनास्तेषामलिकं भालं तदधिकृत्य; अन्यापि सौरीप्रभाऽधिसरोजनालिकं पद्मनालिकामधिकृत्य राजते । २३ ' तपोऽङ्गणे राजततेऽञ्जसाऽसमम्' तपो धर्मः राजतते राजभिस्तते व्यासेऽङ्गणेऽञ्जसा शीघ्रमसमं अतुल्यमराजत " तपः कृच्छ्रादिकर्मणि धर्मे लोकप्रभेदे च” इति हैमः [ अने० सं० कां० २ श्लो० ५४३ - ५४४ ] । २४ 'सितच्छदानामभिनन्दनम्' सितच्छदानां श्वेताम्बराणामभिनन्दनं तोपणम्; अन्ययाऽपि पद्मनालिकानिष्टसौरप्रभया सितच्छदानां हंसानाम् ॥
[५० ] २५ 'सः' गुरुः । २६ 'स्वर्ग हरिप्रभावकः' कल्पवृक्षकान्तिरक्षकः । २७ ' तपः प्रशस्यः' तपसा प्रशस्यः । २८ 'चकमे' ऐच्छत् । २९ 'यते' संयते देशतः सर्वतो वा । ३० 'आनतः' नता देवेन्द्रा यं सः । ३१ 'प्रभावकसभा' प्रभावकाणां श्रावकाणां सभा । ३२ 'अवतः' पालयतः । ३३ 'तस्य यशश्च यम्' तस्य प्रभोर्यशश्च यं चकमे ॥
5
10
www.jainelibrary.org