SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ - १०. लोगाणुवेक्खा - जदि सघमेव णाणं णाणा-रूवेहि संठिदं एकं । तो वि किं पविणेयं' णेयेण विणा कहं गाणं ॥ २४७ ॥ घड-पड-जड-दव्वाणि हि णेय - सरुवाणि सुप्पसिद्धाणि । जादि दो अप्पादो भिण्ण-रुवाणि ॥ २४८ ॥ जं सव-लोय-सिद्धं देहं गेहादि - बाहिरं अत्थं । जो तं पण मणदि ण मुणदि सो णाण - णामं पि ॥ २४९ ॥ अच्छी हिँ पिच्छमाणो जीवाजीवादि- बहु-विहं अत्थं । जो दित्थि किंचि वि सो झुट्ठाणं महा-झुट्टो ॥ २५० ॥ जं सवं पिय संत" ता सो वि असंतओ कहं होदि । णत्थि त्ति किंचि तत्तो अहवा सुण्णं कहं मुणदि ॥ २५९ ॥ जैदि" सवं पि असतं ता सो वि य संतओ कहं भणदि । स्थिति किं पि" तच्चं अहवा सुण्णं कहं मुणदि ॥ २५१ * १ किं बहुणा उत्तेण य जेत्ति- मेत्तार्णि संति णामाणि । तेतिय-ता अत्था संति य णियमेण परमत्था ॥ २५२ ॥ " णाणा-धम्मेहि जुदं अप्पाणं तह परं पि णिच्छयदो । जं जादि सजोगं तं णाणं भण्णदे" समए ॥ २५३ ॥ जं स पि पयासदि दद्यं - पज्जोय - संजुदं लोयं । तह य अलोयं सवं तं गाणं सब पच्चक्खं ॥ २५४ ॥ सर्व्वं जाणदि जम्हा सच्च-गयं तं पि बुच्चदे तम्हा । णय पुण विसरदि गाणं जीवं चइऊण अण्णत्थ ॥ २५५ ॥ गाणं ण जादि यं णेयं पि ण जादि णाण-देसम्मिं । णिय- णिय-देस-ठियाणं ववहारो णाण - णेयाणं ॥ २५६ ॥ - गा० २५६ ] १ स किंपि व णेयं, [ किंचि वि णेयं ] । २ लसग यदो, म जदा । ३ स देहे, म देहग्गेहादि । ४ लस णाणं, ग पिण्णाणं । ५ ब अणच्च । ६ व अच्छाहि, ग अच्छाहिं । ७ ब 'जीवाइ । ८ ब भणइ, ग भणवि ( ? ) । ९ग ज्झुठाणं महुझुठो, स झूठाण महीझूठो, [ धुट्ठाणं महाधुट्टो ] । पत्रान्ते लिखितः । ११ बलमस असंत ( = उं), ग असंतउ । १३ बग यदि । १४ बलस संतउं ( = उं ) म ( ? ), ग संतउ । गम जित्तिय, स जेत्तीय । १७ म मित्ताणि । १८ व मित्ता । १९ २० ब सयोगं । २१ लमसग भण्णए । २२ ल समय, स समये । पजाय । २४ म ऊच्चदे | २५ ब जाइ । २६ मसग सम्हि | १० ब. पुस्तके गाथांशः १२ ब - पुस्तके गाथांशः पत्रान्ते लिखितः । १५ ल किंचि, ग कंपि । १६ बलब एमेव तच्चं समत्थं ॥ णाणा इत्यादि । २३ लमसग दव्व, ब दव्वं (?) Jain Education International ४१९ For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy