SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ३६६ स्वामिकार्तिकेयानुप्रेक्षा [गा०४८१रहित इत्यर्थः । पुनः कीदृक् । बाह्यसंकल्पवर्जितः, बाह्यानां शरीरादीनां संकल्पः मनसा चिन्ततं तेन चर्जितः रहितः। क्षेत्रवास्तुधनधान्यद्विपदचतुष्पदादिषु पुत्रकलत्रादिषु ममेदं चिन्तनम् अहं सुखी इत्यादिचिन्तनारहितो वा । पुनः कीदा। धीरः धियम् आत्मधारणां बुद्धिं राति गृह्णातीति धीरः, उपसर्गपरीषहसहनसमर्थो वा । पुनः कथंभूतः । एकाप्रमनाः एकाग्रः धर्मध्याने चित्तः निश्चलः । एवंविधो ध्याता योगी शुभध्यानम् आज्ञापायविपाकसंस्थानविचयं धर्मध्यानं चिन्तयतीत्यर्थः ॥ ४८०॥ . स-सरूव-समुन्भासो णढ-ममत्तो जिदिदिओ संतो। अप्पाणं चिंतंतो सुह-झाण-रओ' हवे साहू ॥४८१॥ [छाया-खखरूपसमुद्भासः नष्टममत्वः जितेन्द्रियः सन् । आत्मानं चिन्तयन् शुभध्यानरतः भवेत् साधुः ॥] साधुः साधयति खीकरोति वात्मानं खात्मोपलब्धिलक्षणं मोक्षमिति साधुः योगीश्वरः । कथंभूतः । शुभध्यानरतः धर्मध्यानतत्परो भवेत् । कीदृक्षः पुनः । स्वखरूपसमुद्भासः स्वस्यात्मनः स्वरूपं केवलज्ञानदर्शनानन्तसुखादिस्वभावः तस्य समुद्भासः प्राकट्य प्रकटीकरणं यस्य स तथोक्तः । आत्मनः ज्ञानादिप्रकटकरणोद्यम इत्यर्थः । साधुः पुनरपि कीदृक्षः। नष्टममत्वः नष्टं गतं विनष्टं ममत्वं ममेदमिति ममता यस्य स तथोक्तः निरीहः निःस्पृह इत्यर्थः । पुनः कीहक् । जितेन्द्रियः जितानि वशीकृतानि इन्द्रियाणि स्पर्शनादीनि येन स जितेन्द्रियः इन्द्रियवशीकर्ता। वशी पुनः कीदृक्षः।आत्मानं चिन्तयन् शुद्धचिदानन्दं ध्यायन् सन् एवंभूतः साधुः खात्मानं ध्यायतीत्यर्थः ॥४८१॥ वज्जिय-सयल-वियप्पो अप्प-सरूवे मणं णिरुंधंतो। जं चिंतदि साणंदं तं धम्मं उत्तमं झाणं॥४८२॥ [छाया-वर्जितसकलविकल्पः आत्मखरूपे मनः निरुन्धन् । यत् चिन्तयति सानन्द तत् धर्म्यम् उत्तम ध्यानम् ॥] तत् उत्तमम् उत्कृष्ट श्रेष्ठ वर धर्म्य ध्यानं भवति । तत् किम् । यत् सानन्दम् आनन्दनिर्भरम् अनन्तसुखखरूप परमात्मानं चिन्तयति ध्यायति । किं कृत्वा । आत्मस्वरूपे वशुद्धबुद्धेकचिदानन्दे मनः चित्तं संकल्पविकल्परूप मानसं निरुध्यारोपयित्वा इत्यर्थः । कीदृक्षः सन् । वर्जितसकलविकल्पः, वर्जिताः दूरीकृताः सकलाः समस्ताः विकल्पाः अन्तरङ्गममत्वपरिणामाः दूसरे, स्त्री पुत्र धनधान्य सम्पदा मेरी है । मैं इन्हें पाकर बहुत सुखी हूँ इस प्रकार बाह्य वस्तुओंमें मनको नहीं जाना चाहिये और तीसरे उपसर्ग परीषह वगैरहको सहने में समर्थ होना चाहिये । उक्त बातोंसे सहित मनुष्य जो भी एकाग्र मनसे विचार करता है वही धर्मध्यान है ॥ ४८० ॥ अर्थजिसको अपने खरूपका भान होगया है, जिसका ममत्व नष्ट होगया है और जिसने अपनी इन्द्रियोंको जीत लिया है, ऐसा जो साधु आत्माका चिन्तन करता है वह साधु शुभ ध्यानमें लीन होता है ॥ ४८१ ॥ अर्थ-सकल विकल्पोंको छोड़कर और आत्मस्वरूपमें मनको रोककर आनन्दसहित जो चिन्तन होता है वही उत्तम धर्मध्यान है ॥ भावार्थ-संकल्प विकल्पोंको छोड़कर अनन्त सुखस्वरूप आत्माका आनन्दपूर्वक ध्यान करना ही श्रेष्ठ धर्मध्यान है । इस धर्मध्यानके चार मेद कहे हैंआज्ञाविचय, अपायविचय, विपाकविचय और संस्थानविचय । ये चारों प्रकारका धर्मध्यान असंयत सम्यग्दृष्टी, देशविरत, प्रमत्त संयत और अप्रमत्त संयत गुणस्थानवी जीवोंके होता है । यद्यपि मुख्यरूपसे यह पुण्यबन्धका कारण है, फिर भी परम्परासे मुक्तिका कारण है । इन चारों धर्मध्यानोंका खरूप इस प्रकार है-अपनी बुद्धि मन्द होने और किसी विशिष्ट गुरुका अभाव होनेपर जिन भगवानके द्वारा कहे गये नौ पदार्थ और उत्पाद व्यय ध्रौव्य तथा गुण पर्यायसे युक्त छः द्रव्योंकी सूक्ष्म चर्चाका १ ब सज्झाणरओ। २ ल म स ग णिरंभित्ता। ३ व धम्मज्झाणं ।। जत्थ इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy