SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ -४८०] १२. धर्मानुप्रेक्षा क्षमादिभावः दशविधो धर्मः । उत्तमक्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिंचन्यब्रह्मचर्यपरिणामः परिणतिः दशप्रकारो धर्मः कथ्यते । च पुनः, रत्नत्रयं मेदसम्यग्दर्शनज्ञानचारित्रात्मकं रत्नानां त्रितयं धर्मो भण्यते। च पुनः, जीवानां रक्षणो धर्मः, पञ्चस्थावराणां सूक्ष्मबादराणां सानां द्वीन्द्रियादीनां प्राणिनां रक्षणं कृपाकरणं धर्मो भण्यते । 'अहिंसालक्षणो धर्मः' इति वचनात् ॥४७८॥ अथ कस्य धर्मध्यानं इत्युक्ते प्ररूपयति धम्मे एयग्ग-मणो जो' णवि वेदेदि पंचहा-विसयं । वेरग्ग-मओ णाणी धम्मज्झाणं हवे तस्स ॥ ४७९॥ [छाया- धर्मे एकाग्रमनाः यः नैव वेदयति पञ्चधाविषयम् । वैराग्यमयः ज्ञानी धर्मध्यानं भवेत् तस्य ॥] तस्य योगिनः ध्यातुर्भव्यस्य धर्माख्यं ध्यानं भवेत् । तस्य कस्य । यो भव्यः धर्मे एकाग्रमनाः धर्मे निजशुद्धबुद्धकस्वभावात्मभावनालक्षणे पूर्वोक्तोत्तमक्षमादिदशविधे निश्चयव्यवहाररत्नत्रयरूपे वा । एकाग्रमना एकाग्रचित्तः आर्तरीद्रध्यानं परित्यज्य तद्धर्मध्यानगतचित्तः। निश्चलत्वं धर्मे इत्यर्थः । कथंभूतः । स ध्याता इन्द्रियविषयं न वेदयति, पञ्चेन्द्रियाणां समुद्भवविषयम् अर्थ नानुभवति स्पर्शनादिपञ्चेन्द्रियाणां स्पर्शादिसप्तविंशतिविषयान् नानुभवति न सेवते न भजते इत्यर्थः । पुनः कीदृक्षः, वैराग्यमयः संसारशरीरभोगेषु विरक्तिर्विरमणं वैराग्यं तत्प्रचुरं यस्य स वैराग्यमयः। प्राचुर्ये मयत्प्रत्ययः । पुनः कीदृक्षः । ज्ञानी मेदज्ञानवान् ॥ ४७९ ॥ अथ धर्मध्यानस्योत्तमत्वं गाथात्रयेणाह . सुविसुद्ध-राय-दोसो बाहिर-संकप्प-वजिओ धीरो। एयग्ग-मणो संतो जं चिंतइ तं पि सुह-झाणं ॥ ४८०॥ [छाया-सुविशुद्धरागद्वेषः बाह्यसंकल्पवर्जितः धीरः । एकाग्रमनाः सन् यत् चिन्तयति तदपि शुभध्यानम् ॥1 तदपि शुभध्यानं धर्मध्यानं भवेत् । तत् किम् । यत् चिन्तयति । कः । सन् सत्पुरुषः भव्यवरपुण्डरीकः । कीदृक् सन् । सुविशुद्धरागद्वेषः, सुष्ठ अतिशयेन विशुद्धौ शोधन प्राप्तौ नाशितौ रागद्वेषौ येन स तथोक्तः। क्रोधमानमायालोभरागद्वेषादि क्षमा, मार्दव, आर्जव, सत्य, शौच, संयम, तप, त्याग, आकिंचन्य और ब्रह्मचर्य रूप आत्मपरिणामको भी धर्म कहते हैं । इसीको शास्त्रोंमें धर्मके दस भेद कहा है। सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक् चारित्र रूप तीन रत्नोंको भी धर्म कहते हैं। तथा सब प्रकारके प्राणियोंकी रक्षा करनेको भी धर्म कहते हैं। क्यों कि ऐसा कहा है कि धर्मका लक्षण अहिंसा है ॥ ४७८ ॥ आगे धर्मध्यान किसके होता है यह बतलाते हैं । अर्थ-जो ज्ञानी पुरुष धर्ममें एकाग्र मन रहता है, और इन्द्रियोंके विषयोंका अनुभव नहीं करता, उनसे सदा विरक्त रहता है, उसीके धर्मध्यान होता है ॥ भावार्थ-उपर धर्मके जो जो खरूप बतलाये हैं, जो उन्हींमें एकाग्र चित्त रहता है, अर्थात् अपने शुद्ध बुद्ध चैतन्य खरूपमें ही सदा लीन रहता है अथवा उत्तम क्षमा आदि दस धर्मों और रत्नत्रय रूप धर्मका सदा मन वचन कायसे आचरण करता है, मन वचन काय और कृत कारित अनुमोदनासे किसी भी जीव को कष्ट न पहुँचे इसका ध्यान रखता है, स्पर्शन आदि इन्द्रियोंके विषयोंका कभी सेवन नहीं करता, संसार, शरीर और भोगोंसे उदासीन रहता है, उसी ज्ञानीके धर्मध्यान होता है ।। ४७९ ॥ आगे तीन गाथाओंसे धर्मध्यानकी उत्तमता बतलाते हैं । अर्थ-राग द्वेषसे रहित जो धीर पुरुष बाह्य संकल्पविकल्पोंको छोड़कर एकाग्रमन होता हुआ जो विचार करता है वह भी शुभ ध्यान है ॥ भावार्थशुभ ध्यानके लिये कुछ बातोंका होना आवश्यक है । प्रथम तो राग और द्वेषको दूर करना चाहिये। १लम स ग जो ण वेदेदि इंदियं विसयं। २ म स ग धर्म झा (ज्झा) णं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy