SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ -४१७] १२. धर्मानुप्रेक्षा ३१५ दय-भावो वि य धम्मो हिंसा-भावो' ण भण्णदे धम्मो । इदि संदेहाभावो णिस्संका णिम्मला होदि ॥ ४१५ ॥ . [छाया-दयाभावः अपि च धर्मः हिंसाभावः न भण्यते धर्मः । इति सन्देहाभावः निःशङ्का निर्मला भवति॥ इति पूर्वोक्तप्रकारेण संदेहाभावः संशयस्य अभावः राहिल्यमेव निर्मला निर्दोषा निःशङ्का निःशकितगुणो भवति । इति किम् । दयाभावः स्थावरजङ्गमजीवरक्षणपरिणाम एव धर्मः । अपि च एवकारार्थो हिंसाभावः यज्ञोक्तजीववधपरिणामः धर्मः श्रेयो न भण्यते न कथ्यते ॥४१५ ॥ अथ निष्कांक्षितगुणं व्याचष्टे जो सग्ग-सुह-णिमित्तं धम्मं णायरदि दूसह-तवेहिं । मोक्खं समीहमाणो णिक्खंखा जायदे तस्स ॥ ४१६ ॥ [छाया-यः स्वर्गसुखनिमित्तं धर्म न आचरति दुःसहतपोमिः । मोक्षं समीहमानः निःकाङ्खा जायते तस्य ॥] तस्य भव्यजीवस्य निष्कांक्षागुणो निष्कांक्षितगुणो जायते । तस्य कस्य । यः जीवः धर्म श्रावकधर्ममेकादशसम्यक्त्वादिप्रतिमालक्षण यतिधर्मम् उत्तमक्षमादिदशप्रकारव्रतसमितिगुप्तिमूलोत्तरगुणरूपं धर्म च नाचरति न करोति न विदधाति न प्रतिपालयति। किमर्थम् । वर्गसुखनिमित्तं देवलोकसुखाय इन्द्राहमिन्द्रधरणेन्द्रनरेन्द्र चक्रवादिसुखप्राप्त्यर्थ वा। कथंभूतः सन् जीवः । मोक्षं समीहमानः सिद्धसुख वाञ्छन् सन् कर्मणां मोचनं वात्मोपलब्धि वाञ्छन् । कैः कृत्वा । दुःसहतपोभिः दुःसाध्यानशनादितपःपरीषहोपसर्गादिकैः । तथाहि इहलोकपरलोकाशारूपभोगाकांक्षानिदानत्यागेन केवलज्ञानाद्यनन्तगुणव्यक्तिरूपमोक्षार्थ दानपूजातपश्चरणाद्यनुष्ठानकरणं निःकांक्षागुणो भण्यते । तथा निश्चयेन निश्चयरत्नत्रयभावनोत्पन्नपरमार्थिकखात्मोत्थसुखामृतरसेन चित्तसंतोषः स एव निःकांक्षागुण इति ॥ ४१६ ॥ अथ निर्विचिकित्सागुणं चिकित्सते दह-विह-धम्म-जुदाणं सहाव-दुग्गंध-असुइ-देहेसु । जं जिंदणं ण कीरदि णिबिदिगिंछा गुणो सो है ॥ ४१७ ॥ अर्थ-'दया भाव ही धर्म है, हिंसा भावको धर्म नहीं कहते' इस प्रकार निश्चय करके सन्देहका न होना ही निर्मल निःशंकित गुण है ॥ भावार्थ-पूर्वोक्त प्रकारसे धर्मके खरूपके विषयमें सन्देहका न होना ही निःशंकित गुण है ॥ ४१५ ॥ आगे निःकांक्षित गुणको कहते हैं । अर्थ-दुर्धर तपके द्वारा मोक्षकी इच्छा करता हुआ जो प्राणी स्वर्गसुखके लिये धर्मका आचरण नहीं करता, उसके निःकांक्षित गुण होता है ॥ भावार्थ-इस लोक और परलोकमें भोगोंकी इच्छाको त्यागकर जो केवल ज्ञान आदि अनन्त गुणोंकी अभिव्यक्तिरूप मोक्षके लिये दान, पूजा, तपश्चरण आदि करता है उसके निःकांक्षा गुण कहा है। तथा निश्चयनयसे रत्नत्रयकी भावनासे उत्पन्न हुए सच्चे आत्मिक सुखरूपी अमृतसे चित्तका संतप्त होना ही निःकांक्षित गुण है ॥ ४१६ ॥ आगे निर्विचिकित्सा गुणको कहते हैं । अर्थ-दस प्रकारके धर्मोंसे युक्त मुनियोंके खभावसे ही दुर्गन्धित और अपवित्र शरीरकी जो निन्दा नहीं करता, उसके निर्विचिकित्सा गुण होता है ॥ भावार्थ-रत्नत्रयके आराधक भव्य जीवोंके दुर्गन्धित और घृणित शरीरको देखकर धर्मबुद्धि अथवा दया भावसे घृणा न करना निर्विचिकित्सा गुण है । अथवा, 'जैन धर्ममें और सब तो ठीक है, किन्तु साधुगणोंका नंगा रहना और स्नान आदि न करना ठीक नहीं है' इस प्रकारके कुत्सित विचारोंको विवेकके द्वारा रोकना निर्विचिकित्सा गुण है । इस १० म (स) ग भावे । २ ग संदेहोऽभावो। ३ ल म स ग मुक्खं । ४ ल म स ग कीरइ । ५ ब गुणो तस्स (१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy