SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ स्वामिकार्तिकेयानुप्रेक्षा [गा० ३९६अनादरं करोति, निर्मदं मदरहितमात्मानं करोतीत्यर्थः । कीदृक्षो मुनिः । उत्तमज्ञानप्रधानः, उत्तमं श्रेष्ठं पूर्वापरविरुद्धरहितं ज्ञान जैनश्रुतं भेदविज्ञानं प्रधाचं. यस्य स तथोक्तः । जिनकथितसकलशास्त्रज्ञः सन् आत्मानं हीलति अनादरति ज्ञानमदं करोति । अहं विद्वान् सकलशास्त्रज्ञः, कविरहम् , अहं वादी, गमकोऽहम् , चतुरोऽहम् , मत्सकाशात् कोऽपि विद्वान् शास्त्रज्ञो न कवीश्वरादिको न च इत्यादिकं गर्व मदं न विदधाति । मत्सकाशात् अनेकज्ञानिनो भवन्ति, श्रुतज्ञानिभ्यः सकाशात् अवधिज्ञानिनां ज्ञानं बहुतरम् , ततो मनःपर्ययज्ञानिनां ज्ञानमधिकम् , ततः केवलज्ञानिनां ज्ञानं सर्वोत्कृष्टम् , अहं केनमात्रः अल्पज्ञः इत्यादिकं निरहंकारत्वं विदधाति । पुनः कथंभूतः । उत्तमतपश्चरणकरणशीलः, उत्तमानि तानि च तपश्चरणानि ख्यातिपूजालाभरहितान्यनशनावमोदर्यादिद्वादशविधतपश्चरणानि तेषां करणे कर्तव्ये शीलं स्वभावो यस्य स तथोक्तः । अथवा उत्तमतपांसि अनशनादीनि द्वादश, उत्तमचरणानि चारित्राणि पञ्चमहाव्रतादीनि त्रयोदशधा, सामायिकादीनि वा, तेषां करणे शीलं स्वभावो यस्य स उत्तमतपश्चरणशीलः सन् , आत्मनः हेलनां करोति, तपश्चरणादिगर्व न करोति, अहं तपस्वी अहं चारित्रवान् साधुः इत्यादिमदं न करोति। तथाहि उत्तमजातिकुलरूपविज्ञानेश्वर्यश्रुतलाभवीर्यस्यापि सतः विद्यमानस्य मुनेः तत्कृतमदावेशाभावात् परप्रयुक्तपरिभवनिमित्ताभिमानाभावो मार्दवं माननिर्हरणमवगन्तव्यम् । मार्दवोपेतं शिष्यं गुरवोऽनुगृह्णन्ति, साधवोऽपि साधु मन्यन्ते, ततश्च समग्रज्ञानादीनां पात्रीभवति । अतः खर्गापवर्गफलप्राप्तिः। मानमलिनमनसि व्रतशीलानि नावतिष्ठन्ते । साधवश्वैनं परित्यजन्ति, तन्मूलाः सर्वा विपद इति ॥ ३९५ ॥ अथ मायावभावमाह जो चिंतेइ ण व ण कुणदि वंकं ण जंपदे वकं । ण य गोवदि णिय-दोसं अजव-धम्मो हवे तस्स ॥ ३९६ ॥ छाया-यः चिन्तयति न वकं न करोति वक्रं न जल्पति वक्रम । न च गोपायति निजदोषम आर्जवधर्मः भवेत तस्य ॥ तस्य मुनीश्वरस्य आर्जवधर्मो भवेत् । तस्य कस्य । यो मुनिः वक्रं न चिन्तयति, वक्र कुटिलं कुति कस्य । यो मुनिः वक्रं न चिन्तयति, वक्र कुटिलं कुटिलपरिणाम कवि हूँ, वादी हूँ, गमक हूँ, चतुर हूं, मेरे समान कोई भी विद्वान शास्त्रज्ञ अथवा कवि नहीं है, प्रत्युत यह विचारता है कि मुझसे बड़े अनेक ज्ञानी हैं क्यों कि श्रुतज्ञानियोंसे अवधि ज्ञानी बड़े होते हैं, उनसे मनःपर्ययज्ञानी बड़े होते हैं और उनसे बड़े सर्वोत्कृष्ट केवलज्ञानी होते हैं। मैं तो अल्पज्ञ हूँ। वह मुनि मार्दवधर्मका धारी है। तथा जो मुनि अनशनआदि बारह प्रकारके तपोंको और तेरह प्रकारके चारित्रको पालता हुआ भी अपने तपश्चरणका गर्व नहीं करता वह मुनि मार्दव धर्मका धारी है । सारांश यह है कि उत्तम जाति, उत्तम कुल, उत्तम रूप, उत्तम ज्ञान, उत्कृष्ट ऐश्वर्य और शक्तिसे युक्त होते हुए भी मद न करना उत्तम मार्दव है। क्योंकि मानके दूर होनेका नाम मार्दव है । जो शिष्य विनयी होता है उसपर गुरुकी कृपा रहती है । साधु जन भी उसकी प्रशंसा करते हैं । अतः वह सम्यग्ज्ञानका पात्र होता है । और सम्यग्ज्ञानका पात्र होनेसे उसे खर्ग और मोक्षकी प्राप्ति होती है । इसके विपरीत मानसे मलिन चित्तमें व्रत शील वगैरह नहीं ठहर सकते । साधु जन घमंडी पुरुषसे दूर रहते है । अतः अहंकार सब विपत्तियोंका मूल है ॥ ३९५ ॥ आगे आर्जव धर्मको कहते हैं । अर्थजो मुनि कुटिल विचार नहीं करता, कुटिल कार्य नहीं करता और कुटिल बात नहीं बोलता, तथा अपना दोष नहीं छिपाता, उसके आर्जव धर्म होता है । भावार्थ-जिसके मनमें मायाचार नहीं है, जिसके कर्ममें मायाचार नहीं है और जिसकी बातोंमें मायाचार नहीं है, अर्थात् जो मनसे विचारता है, वही वचनसे कहता है और जो वचनसे कहता है वही कायसे करता है वह आर्जव धर्मका १० स ग कुणदि ण ।२ क म स ग जंपए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy